Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिनदेशना ॥२२५॥
चुल्लगशतक चरित्रम्॥
子遊聯会游游能带帶帶帶遊继器端能強聯张继帶路帶晓號號號聯強強盛
ततः कुमारो निजचतुर्भिर्भार्याभिः सहितः खट्वामारुह्य गगनमार्गेण सिंहलद्वीपे गतः, तत्र पित्रा तस्मै राज्यं दत्तं, तत्रासौ कंथाप्रभावेण सकलजनदारिद्यं चूरयित्वा जिनधर्म समाराध्य संलेषणापूर्वकं षष्ठे स्वर्गे देवो जातः, इति मुनिदानफलं ज्ञात्वा मुनिभ्यो दान देयं, ॥ इति सिंहलसिंहकुमारकथा समाप्ता॥ श्रीरस्तु॥
तत् श्रुत्वा चुल्लगशतकश्राद्ध आनंदवद्वतानि स्वीकृत्य प्रभुं वंदित्वा स्वगृहे समागतः, एवं शुद्धभावेन जिनोक्तं धर्म कुर्वतस्तस्य चतुर्दशवर्षाण्यतिक्रांतानि. अथ पंचादेशे वर्षे ज्येष्टपुत्रे गृहभारं संस्थाप्य स्वयं चैकादशप्रतिमा आराधयामास.
तत्रैकदा कोऽपि सुरः क्षपायां प्रकटीभूय खड्गहस्तश्चुल्लगशतकं प्रत्यवादीत् 'भो श्राद्ध ! यदि त्वमेतानि व्रतानि न खंडयिष्यसि तदा तव ज्येष्ठपुत्रमत्र मारयित्वा तस्य मांसं तप्ततैलकटाहे च पाचयित्वा तदूधिरेण त्वां सेचयिष्यामि, एवं च त्वं महाशोकसागरे निमग्नोऽकाले मृत्वा दुर्गतिं यास्यसि, तत् श्रुत्वापि स निजध्यानान्न चचाल. तदा स देवः क्रोधेन तज्ज्येष्ठत्रं तत्रानीय तथैवाकरोत. तद् दृष्ट्वापि स त्वधिकतरं ध्याने लीनः, एवं स तस्यान्यानपि त्रीन् पुत्रान्मारयित्वा त. थैवाकरोत् परं स ध्यानान्न चलितः.
ततस्तेन देवेनोक्तं 'भो चुल्लगशतक ! अद्यापि त्वं मम कथनं कुरु ? अन्यथा तवाष्टादशकोटिमितं सुवर्णमपि नगर्यो पृथक् पृथक् स्थाने पातयिष्यामि,' तत् श्रुत्वा तेन चुल्लगशतकेन चिन्तितं नूनमेष कोऽपि दुष्टोऽस्ति. येन मे चत्वारोऽपि | पुत्रा मारिताः, अधुना च मे धनमपि स विनाशयिष्यतीति भ्यात्वा स तस्य निग्रहार्थं यावद्धावितस्तावत्स देवो विद्युद्वद्गने समुत्पतितः चुल्लगशतकेन बहिरागत्य कोलाहलः कृतः, तं श्रुत्वा तस्य बहुला भार्या तत्रागत्य कथयामास
言論聯聯號聯端端端端端端器端端端端端帶养端端端端端帶柴柴柴验
॥२२५॥

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282