Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री बर्द्धमान जिन देशमा
॥२३७॥
*********
इतस्तत्र श्री वर्द्धमानस्वामी समवसृतः देवैश्व समवसरणं कृतं. कुंडकोलिकोऽपि प्रभोरागमनं श्रुत्वा तत्र गत्वा प्रभुं त्रिःप्रदक्षिणीकृत्य वंदित्वा स्तुत्वा चाग्रे समुपविष्टः देशनांते सुरासुरसभायां प्रभुणा कुंडकोलिकप्रत्युक्तं भो कुंडकोलिक मध्याहूने शोकवाटिकायां शिलोपर्युपविष्टस्य तवाग्रे कश्विदेवः प्रकटीभूय तव मुद्रिकोत्तरीये गृहीत्वा जिनधर्मे निनिंद, गोशालधर्मे च प्रशशंस, त्वया च तदा तं युक्तिभिर्निरुत्तरीकृत्य जिनधर्मः स्थापितः, अतस्त्वं कृतार्थः कृतपुण्यश्चासि ततः प्रभुः साधुसाध्वी गण मुद्दिश्य कथयामास भो महानुभावा गृहस्थेनाप्यनेन कुंडकोलिकेन यदा स मिथ्यादृष्टिर्देवो युक्तिभिर्निरुतरीकृतस्तदा द्वादशांगवेदिभिर्युष्माभिस्तु परतीर्थिकान्निरुत्तरीतु विशेषेण समर्थेर्भवितव्यं.
तत् श्रुत्वा साधुसाध्वी गणोऽपि प्रभुवचनं तथेति कृत्वा विशेषेण तपःसंयमादिषूद्यतोऽभवत्. कुंडकोलिकोऽपि कियदर्थविचारं जिनमुखात् श्रुत्वा प्रभुं च नमस्कृत्य गृहे समागतः प्रभुरप्यन्यत्र विजहार.
************************
सद्दालपुत्र
ste
चरित्रम् ॥
अथ स कुंड कोलिक श्राद्वचतुर्दशवर्षाणि यावज्जिनधर्मं समाराध्य पंचदशे वर्षे जातसंवेगो ज्येष्ठपुत्रं गृहमारे संस्थाप्यानंदद्विधिनैकादशप्रतिमा आराधयामास प्रांते चाराधनां विधाय जीवराशि च क्षामयित्वा पंचपरमेष्टिध्यानं ध्यायन् मासक्षपणेन कालं कृत्वा प्रथमदेवलोकेऽरुणाभविमाने चतुः पल्योपमायुर्देवो जातः तदा श्रीगौतमेन पृष्टं हे भगवन् ! ततश्च्युवास देवः यास्यति ? भगवानुवाच हे गौतम! ततश्च्युत्वासौ महाविदेहे सेत्स्यति एवं कुंडकोलिक श्राद्धस्य चरित्रं श्रुत्वा जंबुस्वामी श्रीधर्मस्वामिनं पुनः पुनर्नमस्कारं करोति. ॥
इति श्रीवर्द्धमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण श्री राजकीर्तिगणिना गद्यबंधेन प्रणी- ** ॥ २३७॥

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282