Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 257
________________ श्रीवर्द्धमान | जिन देशना ॥२५॥ | महाशतक | चरित्रम्॥ स्थापिताः, मी 年第強弟弟帶號樂器能帶露蒂器蒸蒸蒸發號號號號器鉴號樂器验光 मदनातुरा बभूव. तदा कुमारेण तस्याः समीपे निजमित्रं प्रेष्य कथापितं हे सुभगे अथावयोः संगमः कथं भविष्यति ? तत् श्रुत्वा हृष्टा सा वदति भो सुंदर ! अहं गृहात् क्षणमपि निस्सरितुं न शक्नोमि, महेालुमम पतिमा क्षणमपि गृहादिवहनिस्सरितुं न ददाति परमावयोर्मिलने त्वेको दुःसाध्य उपाध्योस्ति. मम गृहपार्थे चैकः कूपोऽस्तिो तत्र त्वया स्वावासावधि सुरंगा कारणीया, तत्र च स्वसेवकाः स्थाप्याः , अहं च कुटुंबेन सह कलहं कृत्वा कूपे पतिष्यामि, तदा तव सेवकैगृहीताहं मुरंगामार्गेण तवावासे समेष्यामीति संकेतं कृत्वा सा तन्मित्रं विसर्जयामास. अथ कुमारेणापि तथैव सुरंगां कारयित्वा तत्र निजसेवकाः स्थापिताः. मत्रीपत्न्यपि कृत्रिमं कुटुंबकलहं कृत्वा केनाप्यलक्षिता तत्र कूपे पपात. तदा तत्रस्थैः कुमारसेवकैः सानीय कुमारपाच मुक्ता. इतस्तां कूपपतितामाशंक्य मंत्री तत्र तारकान् प्रक्षिप्य तस्याः शुद्धिं चकार, परं तत्र सा न लब्धा. __अथैषा वार्ता नगरमध्ये विस्तृता, क्रमेण राजापि तं वृत्तांतं विज्ञाय स्वसेवकानवादीत् अरेऽनेन दुरात्मना मंत्रिणा स्त्रीहत्या कृता, अतस्तद्गृहसर्वस्व लुटयित्वा तं कारागृहे क्षिपत ? अथैवं मंत्रिविडंबनां विज्ञाय कुमारेण चिंतितं धिर धिग् विनापाराधं राज्ञा मंत्री विडंबितः, घिधिग् मां यदा मया तत्पत्नो गृहीता तदा स मंत्री कष्टे पतितः, अतः परं मम गृहवासेन सृतं. स्त्रीजाले पतितः प्राणी मक्षिकावद्वध्यते. इति ध्यात्वा कुमारस्तामनालाप्य युवराजपदमपि मुक्त्वा द्रुतमेव नगरान्निर्गतः ततोऽसावेकाकी गच्छन् वने मुनिमेकं ददर्श. नत्वा चाग्रे समुपविश्य वैराग्यरंगितात्मा स मुनि प्रत्युवाच, हे भगवन् भवसमुद्रे ब्रुडं मां परमार्थोपदेशदानेन तारय ! मुनिनापि तस्मै साधुधर्मः समुपदिष्टः तत् श्रुत्वा प्रतिबुद्धोऽसौ प्रव्रज्यां 亲率密柴柴晓晓蒂蒂路器染染染器蒂蒂蒂张张张晓器帶柴柴 याः शुद्धिं चकार कुमारसेवकैः ॥२५॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282