Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 259
________________ श्रीवर्द्धमान जिनदेशना ॥२५३॥ महाशतक चरित्रम ॥ 港聯聯帶佛聯聯蒂蒂蒂聯號聯強杂蒸聯號聯端端游端端端带筛染樂 याति. इति तत्वविचारं कुर्वन् स शुक्लध्याने चटितः, ततोऽसौ घातिकर्मक्षयात्केवलज्ञान प्राप्तवान्. देवदत्तयतिवेषोऽसौ सुररचितस्वर्णकमले समुपविश्य भव्यलोकेम्यो धर्मदेशनां ददौ. एवं ये मनुष्या भावनां भावयति ते भवसागरं तीर्ता केवलज्ञानमवाप्य मोक्षं प्राप्नुवंति. ॥ इति भावनाविषयेऽसंमतकथा समाप्ता ॥ श्रीरस्तु ॥ इति जिनवरमुखाद्धर्मोपदेशं श्रुत्वा संवेगं प्राप्तो महाशतको द्वादशविधं श्राद्धधर्म स्वीकृत्य परिग्रहादिनियमं कृत्वा प्रभुं च वदित्वा राज्ञा युतो निजगृहे समाययौ. श्रीवीरजिनोऽपि तत्र भविनां हृदयेषु धर्मबीजं संस्थाप्यान्यत्र विजहार. अथैकदा तस्य महाशतकस्य वृद्धा रेवत्याख्या भार्या चिन्तयति ममैतद्यौवनं वनपुष्पवनिरर्थकं याति. सपत्नीवारकेण त्रयोदशे दिने एव केवलं भ; सह विषयसुख भुंजामि, तत एताः सर्वा अपि सपत्नीः केनाप्युपायेनाहं चेन्मारयामि तदा नित्यं भर्ती सह मे भोगविलासो भवेदिति विचिंत्य कामातुरया तया दुष्टया षट् सपल्यः शस्त्रप्रयोगेण (अग्निभयोगेण) षट च विषप्रयोगेण मारिताः, ततस्तासां सर्वर्द्धयोऽपि तया दुष्टया गृहीताः. जगति तदकृत्यं नास्ति यत्कामातुराः स्त्रियो न कुवैति. उक्तं चअनृतं साहसं माया । मूर्खत्वमतिलोभता ॥ अशुचित्वं छलं सप्त । स्त्रीणां दोषाः स्वभावजाः॥१॥ अथ सा रेवती महाशतकेन सह हृष्टा सती यथेच्छया विषयसुखानि भुगमाना तिष्टति, पापाचारमतिश्च साहोनिश | मद्यमांसान्यश्नाति. अथैकदा श्रीवीरजिनभक्तः श्रेणिकराजा दयया नगरेऽमारिपटहं वादयामास, यथा भो भो लोका यः कोऽपि जीववधं 樂樂樂器樂蒂蒂蒂染整器器蒸蒸發器蒸發器器整器器蒸發器蒂蒂蒂第 ३॥

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282