Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 274
________________ तेतलिपुत्र चरित्रम्॥ भीवर्द्धमान | 'इतः कोऽपि विद्याधरस्तत्रागत्य कुमारं प्रत्युवाच 'भो सत्पुरुष ! त्वयास्याः कन्याया जीवितव्यरक्षणेनास्माकमुपरि जिन देशना महानुपकारः कृतोऽस्ति.' ॥२६८॥ ___'अथ कुमारस्तं प्रत्यपृच्छत् 'भो खेचर ! कैषा कन्यास्ति ? खेचरोवादीदस्मिन्नमरद्वीपमध्येऽमरपुराभिधं नगरमस्ति, तत्र च भुवनभानुराजा राज्यं करोति, तस्य चंद्रवदनाभिधा राज्यस्ति, तत्कुक्षिजातेयं सकलकलाकलापकुशला कमलमालाभिधा पुच्चस्ति. तयैकदा सागरचंद्रस्य गुणान् श्रुत्वेति प्रतिज्ञा कृता, यदस्मिन् भवे मम सागरचंद्रकुमारो भर्ता भवतु ! अन्यथा मेऽग्निशरणमस्तु. इतस्तस्या रुपमोहितेन सुरसेनविद्याधरेण सा हृत्वात्रानीता. इत एतस्या मातुलोऽहममिततेजोऽभिधो राजा तद्विलाप श्रुत्वा क्रुद्धोऽत्रागत्य तेन सादै युद्धं कृत्वा तं विनाशितवान्. एवं सैषा कमलमाला मम भागिनेयी वर्तते. इतोऽमिततेजोजननी विद्युल्लतापि तत्र समायाता, तया च सागरचं दृष्ट्वोपलक्ष्य च कथितं हे पुत्र ! का कल्पपादपो रत्न-निधिः को वा सुधारसः ॥ अनंतफलदो लब्धो। योगः सत्पुरुषर्यदि ॥१॥ एष एवामितचंद्रपुत्रः सागरचंद्रोऽस्ति, नंदीश्वरद्वीपे गच्छंत्या मया स दृष्ट आसीत. इति श्रुत्वा कमलमालापि चित्ते भृशं प्रमुदिता चिंतयामास 'अहो ! जगति पुण्यपरिपाकः कीदृशोऽस्ति ? कुत्रासौ कुमारः? कुत्र चाहं ? नूनं विधिनाऽनुकूलः संयोगः कृतः.' अथामिततेजो राज्ञा महामहोत्सवेन कुमारेण सादै तस्याः प्राणिग्रहणं कारितं. ततोऽसौ सागरचंद्रकुमारोऽमरपरे प्राप्तः, 離器端端游路器跳跳跳器鉴器器器器驗器器器聯驗柴聯強染染带染 雖然聯张馨號號號號錦遊聯柴柴柴聯號號號號縣蒸號樂器樂器器身染 ॥२६८॥

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282