Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिनदेशना ॥२३८॥
號議曼號聯藥藥藥藥藥聯蒂继器继器能聽器聽議藥器樂器遊義器
तायां श्रीकुंडकोलिकश्रावकपतिबोधो नाम षष्ठ उल्लासः समाप्तः ॥ श्रीरस्तु॥
| सद्दालपुत्र अथ श्रीसुधर्मस्वामि जंयूस्वाम्यग्रे सद्दालपुत्रस्य चरित्रं कथयति.--
चरित्रम् ॥ अस्मिन् जंबूद्वीपे भरतक्षेत्रे पोलासाभिधं नगरं वर्तते, तत्र जितशत्रुराजा राज्यं कुरुते. तन्नगराद्वहिः सहस्राम्रवनाभिधचैको वनखंडोऽस्ति. तकः सद्दालपुत्राभिधः प्रजापतिर्वसति, स च खलीपुत्रगोशालकस्य श्रावकोऽस्ति, तस्य मते चातिनिपुणीभूतो गोशालप्ररूपितं धर्म करोति. तस्य व्याजे व्यापारे भूम्यां चकैका स्वर्णकोटिरस्ति, एकं च तस्य गोकुलं वर्तते. अन्यापि तस्य गृहे बह्वी समृद्धिरस्ति. तस्याग्निमित्राभिधा भार्या शुद्धशीलपवित्रगात्रास्ति. तस्य नगराद्वहिः पंचशतानि || भाडहट्टानि संति, पंचशतभृत्याश्च तेषु हट्टेषु व्यापारार्थनुपविशंति, नवोनभांडानि कुर्वति पाचयंति च. अन्येऽपि तस्य भृत्या भांडानि गृहीत्वा नगरमध्ये राजमार्गे समुपविश्य विक्रयति.
अथान्यदा सदालपुत्रोऽशोकवाटिकायां स्थितोऽस्ति. तदा कोऽपि देवः प्रत्यक्षीभूय तमवादीत् भो सद्दालपुत्र ! अगेत्र सम्यग्ज्ञानदर्शनधरः सर्वज्ञः केवली त्रैलोक्यपूज्यो मुक्तकर्मबंधनचाहन्नत्र समेष्यति, त्वया वंदनं कार्य तस्मै च त्वया पीठफलफशय्यासस्तारकार्थं निमंत्रण कार्य, इत्युक्त्वा स देवोऽदृश्यभूतः अथ सदालपुत्रो मनसि चिंतयति नूनं पूर्वोक्तगुणोपेतो मे धर्माचार्यों मंखीलीपुत्रो गोशाछोऽत्र समेष्यति, तस्याहं वंदनं विधाय पीठफलकशय्यासंस्तारकाथै निमंत्रयिष्यामीति ध्यात्वा स्थितः अथ प्रभाते श्रीवर्द्धमानस्वामिनस्तत्र समागताः, नृपादिनगरलोकाश्च प्रभोवंदनाथै तत्र समायाताः तदा स सद्दालपुत्रोऽपि
॥२३८॥
聯继聪號聽聽聽器聯號聚驚器蒙蒙蒙蒙聯驚艷艷號樂器聲染號验器

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282