Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 246
________________ भीवर्द्धमान जिन देशना ॥२४॥ सद्दालपुत्र चरित्रम् ॥ 串聯整器器讓张號器器蹤器继器密器樂器器器樂器器器器線器 तत् श्रुत्वा गोशालमतरतः सद्दालपुत्रोऽवादी हे भगवन् उद्यमादीनां त्वभाव एव वर्त्तते, जगति सर्वेऽपि पदार्था नियता एव संति. तदा भगवानुवाच भो सद्दालपुत्र यदि कोऽपि पुरुषो रुष्टः सन् तव भांडानि पृथक् पृथग विधाय खंडयेत् , तव भार्यया सह च भोगविलासान् कुर्यात्तदा तस्य त्वं कं दंडं कुर्याः ? सद्दालपुत्रेणोक्तं हे भगवन् ! तं पुरुषमहं तर्जयामि, बंधयामि, विडंबनापूर्वकं च हन्मि, तदा भगवतोक्तं भो सद्दालपुत्र तव मते यदि सर्वे पदार्था नियता एव संति तदा पूर्वोक्तकार्यकरणेऽपि स पुरुषस्तन्न करोत्येव. तथा च त्वया तस्योपरि क्रोधादिरपि न करणीय एव, यतस्तव मतानुसारेण भवितव्यं भवत्येव. परं भो सद्दालपुत्र ! स तवाचार्यों गोशालकोऽसत्यप्ररूपकोऽस्ति. इत्यादिश्रीवीरवचनानि श्रुत्वा तस्य मिथ्यात्वतिमिरं प्रणष्ट. तेनासौ चिन्तयति नूनं गोशालप्ररूपितो धर्मों युक्तियुक्तो नास्ति, श्रीवर्धमानप्ररूपितो धर्मश्च सत्योऽस्ति. इति विचित्य स जिनवरेन्द्रमवादीत 'हे भगवन् ! अथ युष्मन्मुखादहं विशुद्धं धर्म श्रोतुमिच्छामि.' भगवतोक्तं धर्मोऽर्थः कामश्चैते त्रयः पुरुषार्थाः संति, तत्राप्यर्थकामौ धर्मादेव भवतस्तेन धर्म एव प्रधानो ज्ञेयः, धर्मादेव प्राणिनां सौभाग्यमुत्तमकुले जन्म, परोपकारे मतिः, निर्मला बुद्धिः, दिव्या समृद्धिः, प्रधानभोगाश्च भवंति. स च धर्मो द्विविधोऽस्ति, एकः साधुधर्मो, द्वितीयश्च श्रावकधर्मः, तपोधनानां साधूनां स पंचमहाव्रतरूपः, श्राद्धानां च सम्यक्त्वमूलः पंचाणुव्रतसप्तशिक्षाव्रतैदाशविधः कथितोऽस्ति. दुष्टाष्टकर्मविनाशाय च बाह्याभ्यंतरभेदादशविधं तपः प्ररूपितमस्ति. ततो ये मनुष्या भावेन स्तोकमपि तपः कुर्वति ते सर्वश्रीणां भाजनं भवंति, दामनकवच्चेहलोके परलोकेऽपि च ते सुखिनो भवंति. ॥२४॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282