Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्धमान जिन देशना ॥२४६॥
सद्दालपुत्र चरित्रम् ॥
18--228 带端端端器器端游離器帶幾號懿端端端帶路聯強強聯路
स्तत्र समागतः, आत्मीयोपासकानां विशालशालायां चागत्य समवसृतः, ततोऽसौ तत्र निजोपकरणादिकं मुक्त्वा विविधयुक्तीविचारयन् सद्दालपुत्रस्य गृहे समेतः, तदा निजशिष्यादिपरिवारयुतं गोशालकं स्वगृहे समागतं विलोक्य सद्दालपुत्रेण तस्य सन्मुखमपि न दृष्टं, नमस्कारभक्त्यादेश्च का कथा ?
अथ स सद्दालपुत्रस्य तत्स्वरुपं विज्ञाय पीठफलकसंस्तारकाद्यर्थ तस्याग्रे श्रीवीरप्रभोः सत्यगुणकीर्तनं चकार. भो सद्दालपुत्र किमत्र महामाहनः समागत आसीत् ? तेनोक्तं भो गोशालक को महामाहन ? गोशाल उवाच स महावीरो जगति महामाहनः कथ्यते, तेनोक्तं कथं स महामाहनः? गोशालेनोक्तं स उत्पन्नज्ञानत्रलोक्यार्चनीयोऽस्ति, तेन च स महामाहनः कथ्यते- किं च स एव महागोपालोऽस्ति, सद्दालपुत्रेण पृष्टं कथं स महागोपाल कथ्यते ? तेनोक्तं गोपालो य
था गोवर्ग वने चारयति, इतस्ततश्च गच्छत सन्मार्गे समानयति, सिंहादिऋरश्वापदैश्च रक्षति संध्यायां च वाटके प्रवेशयति | तथा स वीरजिनोऽपि भवाटव्यां शुभमार्गपरिभ्रष्टान् भव्यजीवान् शीघ्रमेव शिववाटके क्षिपति. एवं शुद्धधर्मप्रदानेन स | गोपाल उच्यते. किंच स महासार्थवाहोऽपि कथ्यते, सद्दालपुत्रोऽवादीत भो गाशाकक ! स कथं महासार्थवाहः कथ्यते ?
तेनोक्तं यथा सार्थवाहः सर्वजनसमूहं निजसाथै गृहाति, चौरादीनां भयं च दरीकरोति, मार्ग दर्शयश्चाभीष्टनगरे पापयति, तथा श्रीवीरजिनोऽपि जनानां मिथ्यात्वं दूरीकृत्य सम्यगरत्नं च दवा शुद्धसंयममार्ग प्रदर्य निर्वाणपुरं प्रापयति, तेनासौ महासार्थवाहः कथ्यते. किं च स निर्यामकोऽप्युच्यते, सदालपुत्रेण पृष्टं कथं स निर्यामकः कथ्यते ? गोशालः प्राह यथा निर्यामको जनान् प्रवहणे चटाप्य महासमुद्रान्मकरादिभी रक्षयन् तटे प्रापयति.
柴聯晚晚张晓晓晓帶柴柴榮路榮路榮聯端端端帶聯影能號聯強聯聯
॥२४६॥

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282