Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्तमान जिन देशना ॥२४२।।
सद्दालपुत्र चरित्रम् ॥
三遊聯強強聯遊验離柴柴聯张晓潍柴聯聯號藥華藥验验聯染染藥
स दामनक एव जीवनासीत्, ततोऽसौ बालो निजगृहानिःसृत्य सागरपोतश्रेष्ठिनो गृहे गतः, तेन श्रेष्ठिनापि च स स्वगृहे रक्षितस्तत्र च स सुखेन तिष्ठति.
अन्यदा तस्य श्रेष्ठिनो गृहे साधुयुग्मं भिक्षार्थ समागतं, तयोरेको वृद्धसाधुस्तं वालं दृष्ट्वा लघुसाधवे कथयामास 'नूनमसौ बालोऽस्य गृहस्य स्वामी भविष्यति. तन्मुनिवचनं श्रेष्ठिना श्रुतं, तदा स विषण्णश्चिन्तयति अरे! मम गुणवति विद्यावति च पुत्रे सत्यपि अयमन्यकुलोद्भवो मे गृहस्वामी कथं भविष्यति ? चेदसौ मद्गृहस्वामी जातस्तदा मम विशालं कुलं नष्टमेव ज्ञेयं. ततः केनाप्युपायेनैनं बालमहं मारयामीति' ध्यात्वा श्रेष्ठी तं बालं मारणार्थ चांडालाय समर्पयामास. चांडालोऽपि तं बाल दूरे नीत्वा सुलक्षणं प्रसन्नरूपं च विज्ञाय दयया चिंतयति 'अहोऽनेन मुग्धेन बालेनास्य श्रेष्ठिनः किं वि. नाशितं यदेनं स मारयति ! घिधिग् तं निर्दयं श्रेष्ठिन, अहमेनं न मारयामीति' ध्यात्वा स तस्यैकां कनिष्ठांगुलिं छित्वा तेमप्रत्यवादीत 'हे बाल त्वमितः स्थानाद् द्रुतं त्याहि ! चेत्पश्चादागमिष्यसि तदा त्वां जीवादप्यहं मारयिष्यामि'
तत् श्रुत्वा स बालो भीतः सन् पलायितः वनमध्ये गच्छंतं तमेको गोपालो दृष्टात्मीयपार्श्व समाकार्योवाच भो बाल त्वं मा भैषीरित्याश्वास्य स तं निजपाचे स्थापितवान्.' ___अथ तस्य गोपालस्य गृहे स बालः सुखेन तिष्ठति गावश्च चारयति. एवं क्रमेण स यौवनं प्राप्य सकलगोकुलवासिलाकानां वल्लभो जातः अथैकदा स सागरपोतश्रेष्ठी गोकुलविलोकनार्थ तत्र समागतो दामनकं दृष्ट्वा विस्मितो जातोऽचिंतयत् कोऽसौ सुरोपमरुपधारी ? ततः श्रेष्ठी गोकुलवासिजनानपृच्छत् क एप बालः? कस्य च स पुत्रोऽस्ति ! तैरुक्तं भो
第染染弗张张黎张张张张张紧密密带際张张张张泰泰张昭张张
॥२४२॥

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282