Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिन देशना ॥२३॥
कुंडकोलिक | चरित्रम्॥
染整聯染整张继器能帶跳跳號號號聯盛號路路路整器帶柴柴晓帶離器
तहि मे मनोरथोऽद्य फलितः इत्युक्त्वा निजवृत्तांत निवेद्य प्रदीपसाक्षिकं तया तेन सह निजविवाहस्तत्र कृतः. ततोऽसौ नित्यं तत्रागत्य तया सह विषयसुखानि भुंक्ते.
अथ क्रमेण दासिभिः कन्यायाः स्तनाचंगवृद्धि विज्ञाय भयभीताभिश्चितितमहोऽकालेऽप्यस्य अंगानि वृद्धिभावं कथं प्राप्तानि ? इति ध्यात्वा ताभिः स वृत्तांतो राज्य निवेदितः, तदा राज्यपि तत्रागत्य तदंगवृद्धि दृष्ट्वा विस्मिता राजानं तत्कथयामास. तत् श्रुत्वा क्रुद्धो राजावदत् हे देवि! येनानार्येण मम गृहे समागत्येवंविधं दुश्चेष्टितं कृतमस्ति, तं पुरुषं नूनमहं यमगृहे प्राघूर्णको विधास्ये. इत्युक्त्वा राजा क्रोधातुरो भीषणभृकुटियुतभालः सभायामागत्योपविष्टः तदा | सभायामुपविष्टया वागुराभिधया नगरनायिकयैकया राजानं क्रोधातुरं विज्ञाय तत्कारणं पृष्टं, तदा राज्ञापि तस्यै प्रच्छन्नं सर्वोऽपि निजपुत्रीवृत्तांतः कथितः तयोक्तं हे राजन् त्वं चिंतां मा कुरु ? तमन्यायकारिणं पुरुष वाहं तव पार्श्व आनयिष्यामि. इति प्रतिज्ञां कृत्वा सा निजगृहे समायता.
अथ तया वेश्यया रात्रौ प्रच्छन्नं कन्यायाः शयनगृहे सर्वत्र भूमौ सिंदुरः प्रक्षिप्तः ततो रात्रौ हयारूदः कुमारोऽपि तत्रा. गत्य राजपुड्या सह भोगविलासमकरोत्, राज्याः पाश्चात्यप्रहरे च मालाकारगृहे पुनरागत्य सुप्तः. अथ प्रगे सा वेश्या कन्याया गृहे समागत्य भूमिविस्तृतसिंदरपूरे पुरुषपदपंक्तिं दृष्ट्वा तत्रागतं च पुरुषं भूचरं विज्ञायारक्षकैः साई तस्य गवेषणाय नगरमध्ये भ्रमंती द्यूतस्थाने समागतं सिंदारुणचरणं कुमारं ददर्श. तदा वेश्यया चिंतितं नूनमेष एव पुरुषस्तत्रागत्य रात्रौ राजकन्यया सह भोगविलासं करोति. इति विचित्य सा कुमार मारक्षकैगृहीत्वा रामः पार्श्वे समानयत् राजापि तं
关晓端端帶柴柴柴柴柴茶器聯继器際聯密柴柴柴柴號跳號號號樂器漆

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282