Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिनदेशना ॥२३३।।
चरित्रम्॥
聯验藥整整器器磨器器器茶器帶警器器蒸器能帶染染整器器聽器验
अथ मया पतिं दृष्ट्रव भोक्तव्यमित्यभिग्रहं स्नेहवशेन साकार्षीत्. इतः कुलध्वजकुमारो निजप्रियां बहुवेलयाप्यनागतां ज्ञात्वा चिंतयामास, नूनं मे पिया गगनगामिना केनापि विद्याधरेण हृता. इति चिन्तयतः कुमारस्य पार्षे काप्येका महा- | दिव्यरूपा विद्याधरी गगनमार्गाद्विमानतोऽवतीर्य कुमारसमीपे समागता. तदा कुमारेणोक्तं हे भद्रे ! त्वं कासि! कुत्र च यास्यसि ? कुतश्चात्रागता ? सावादीत् भद्र शृणु ? वैतादयपर्वते मणिचूडाभिधो विद्याधरो नृपो वसति, तस्याहं कनकमालाभिधा पट्टराइयस्मि. अद्य मम भर्त्ता विपर्वलाद्रतोऽस्ति, कामव्याकुलया भ्रमंत्या मया त्वमिह दृष्टः, तब सुंदरं रूपं दृष्ट्वाई कामाग्निना ज्वलितास्मि, अतस्त्वमात्मीयसंगमजलेन मां शीतली कुरु ? कामबाणैः पीडिताहं तब शरणे समागतास्मि. तत् | श्रुत्वा कुमारेणोक्तं हे सुंदरि! परस्त्रीसेवने मे नियमोऽस्ति, ततस्तद्वतमहं प्राणत्यागेऽपि नैव भक्ष्यामि. तत् श्रुत्वा कुपिता सा विद्याधरी कुसुमान्यभिमंत्र्य तस्योपरि चिक्षेप. तेन स कुमारो मूच्छितो जातः, ततः सा दुष्टा विद्याधरी तमुत्पाटय जलधौ काष्टवदक्षिपत्- धिर धिर महिलानां कामांधत्वं निःकरुणत्वं च.
अथ समुद्रे पतन् स पुण्ययोगेन जलदेव्या धृतः, देवीप्रभावाच्च स सचेतनो जातः, ततो देवीपृष्टेन कुमारेण स्वकीयः सकलोऽपि वृत्तांतस्तस्यै निवेदितः, देव्योक्तं हे महाभाग ! परस्त्रीनियमपालनेन त्वं धन्यः कृतपुण्यश्चासि,
अथाहं तुभ्यं तुष्टास्मि, अतो यथेप्सितं वरं वृणु ? कुमारेणोक्तं हे देवि मम प्रियासंगो निरंतरं यथा भवेत्तथा कुरु ? तत् श्रुत्वा देवी तमुत्पाट्य कन्याया भवने मुमोच.
तदा कुमारो निजं काष्टावं भग्नं निजभार्यां च रुदंती ददर्श. अथ देवी कुमारंप्रत्यवादीत भो सत्पुरुष ! इदानीमपि
若骆条帶柴柴柴柴柴柴柴柴柴柴柴柴茶器茶器聯聚器樂器樂器器蒸發
॥२३३॥

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282