Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 230
________________ श्रीवर्द्धमान जिन देशना ॥२२४॥ चुल्लगशतक ॐ चरित्रम् 遊聯端端帶樂遊聯蒂蒂器幾號號號號聯強號密聯继錦榮強帶路發器 जलार्थ कस्मिंश्चित्कूपे गतः-तत्र च स सर्पण दष्टः' इत्युक्त्वा स यावन्मौनं तिष्टति तावद्रपवत्योक्तं 'भो कुब्ज ! अग्रे कथय ? कुब्जस्तु तदनाकण्यैव पुस्तकं बध्ध्वा राज्ञः समीपे कुसुमवतीमयाचत. सत्यप्रतिज्ञेन राज्ञा तस्मै निजपुत्री दत्ता. ___अथ तयोः कुब्जकुमार्योविवाहोत्सवे तदयुक्तं विज्ञाय राज्ञः केपि स्वजनास्तत्र न समायाताः, गीतान्यपि ता एव त्रयः स्त्रियोऽगायंत. करमोचनावसरे श्यालकंमति कुब्जेन किंचिद्वस्तु याचितं, तदा कुद्धेन तेनापि फूत्कारं कुर्वन्नेकः सर्पः समानीय तस्मै दत्तः, स सोऽपि कुब्ज ददंश, तेन स धरियां पतितः,तं तथावस्थं दृष्ट्वा तात्रयोऽपि स्त्रियश्चिन्तयति, अरे, यद्येष पुरुषो मरिष्यति तदास्मबल्लभस्य शुद्धिं कः कथयिष्यति ? इति विचित्य यावत्ता निजोदरेषु क्षुरिकाः प्रक्षिप्तुं लग्नास्तावत्स कुमारो दिव्यरूपीभूय समुत्तस्थौ. इतः कोऽपि देवः प्रकटीभूय सर्वसमक्षं तत्र तस्य कुमारस्य पूर्वभवचरित्रं कथयामास. धनपुरे धनंजयाभिधः श्रेष्टी वसति, धनअयाभिधा भार्या वर्तते तयोंर्धनदेवधनमित्राभिधौ पुत्रावास्तां. तयोवृद्धपुत्रेण धनदेवेनैकदा ग्रीष्मकाले शर्करामिश्रित दुग्ध साधवे दत्तं, तत्पुण्यप्रभावेण स धनदेवजीवोऽहं महर्दिकः सुरोऽभूवं. लघुभ्रात्रा धनमित्रेणापीक्षुरसो भावं बिना साधवे दत्तः, सच मृत्वा त्वं सिंहलसिंहकुमारो जातः. मुनिदानप्रभावेण त्वया चतुर्भार्या लब्धाः, परं भावखंडनतस्तव ताभिः सह विरहो जातो, यदा महासमुद्रे च त्वं पतितस्तदा मयोत्पाट्य त्वं तापसाश्रमे मुक्तः ततो मयैव त्वं तव शत्रुतो रक्षणार्थ कुब्जरूपीकृतः, इत्युक्त्वा स देवो गगने गतः तत् श्रुत्वा कुमारस्य च जातिस्मरणज्ञानं समुत्पन्नं. प्रमुदितेन राज्ञा महोत्सवपूर्वकं निजपुच्या सह तस्य विवाहः कृतः ततः क्रुद्धेन राज्ञा स्वदेशात्स रुद्रमंत्री निष्कासितः 2282889%882%ENERS #** ** ॥२२४॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282