Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 229
________________ श्री वर्द्धमान जिन देशन ॥२२३॥ 強強強強聯柴柴柴柴柴柴柴聯柴柴柴茶柴柴密密密聯聚器禁赛蒂路器等 अथैपा वार्ता नगरमध्ये विस्तृता, लोकै राजा विज्ञप्तः, हे स्वा भिन् काश्चित्त्रयः स्त्रियः प्रियमेलकतीर्थे समागत्य | चुल्लगशतक मौनयुतास्तपः कुर्वति, केनापि सार्द्ध शब्दमपि न जल्पंति. तत् श्रुत्वा विस्मितो राजा तत्रागत्य ताभ्यो विविधप्रश्नानि पृच्छति, | चरित्रम् ॥ परं ताः शब्दमपि नो जल्पंति, सन्मुखं चापि न पश्यति. ततो भयभीतो राजा नगरमध्ये पटहं वादयामास, यः कोऽप्येताः स्त्रियो जल्पयिष्यति तस्मै मम पुत्री कुसुममतीमहं दास्यामि. तदा स पटहस्तेन कुब्जेन स्पृष्टः, ततोऽसौ कुब्ज एकं निरक्षरपत्रपुस्तकं चारुवस्त्रेण वध्ध्वा कक्षायां च तरिक्षप्त्वा राज्ञः समीपे प्रियमेलकतीर्थ समागत्यैवमवादीत् , हे राजन् यः कोऽपि द्वाभ्यां जातो भविष्यति स एवैतानि मम पुस्तकस्थान्यक्षराणि वाचयितुं शक्तो न भविष्यति. तत् श्रुत्वा सर्वैरप्युक्तं अहोऽस्मिन् | पुस्तके सुंदराण्यक्षराणि संति. ततोऽसौ कुब्जस्तत्पुस्तके स्वचक्षुय॑स्य वाचयामास, सिंहलद्वीपात् सिंहलसिंहाख्यः कुमारो | निजभार्यया धनवत्या सह प्रवहणे चटितः, प्रवहणं च तत्समुद्रमध्ये भग्नं, तेन स समुद्रमध्ये पतितः अथाग्रेतनं वृत्तांतं कल्ये कथयिष्यामीत्युक्त्वा स मौनेन स्थितः एवं निजवृत्तांतं श्रुत्वा सा धनवती प्राह 'भो कुब्ज अग्रे किं जातं ? तत्करुणां कृत्वा वद ?' ततो विस्मितेनुपादिभिस्तस्मै कथितं 'भो भद्र ! अस्या मनोरथं त्वं पूरय ?' कुब्जेनोक्तं हे राजन् ! ततोऽसौ कुमारः फलकेन जलधिमुत्तीर्य रत्नपुरे गत्वा तत्र रत्नवतीं च परिणीय पुनरपि स प्रवहणे चटितः, महासमुद्रे गच्छन् रुद्रदत्ताख्यामात्येन स समुद्रमध्ये पातितः इत्युक्त्वा स निजं पुस्तकं बर्बु लग्नः तदा रत्नवत्योक्तं 'हे सत्पुरुष ! अग्रे किं जातं ? तत्कृपां विधाय कथय ?'नृपादीनामत्याग्रहेण कुब्जोऽवादीत् 'समुदे पतन् स केनापि गृहीत्वा तापसाश्रमे मुक्तः, तत्र च तेन तापसकन्या रूपवती परिणीता. ततोऽसौ तापसपतिदत्तखट्वा स्कंथे समादाय रूपवत्या सहावागतः, तदा रूपवत्यतीव तृषातुराजाता, तदा कुमारो ॥२२३॥ 密密強強聯染器崇榮樂聚樂部懿蒂蒂蒂蒂器器蒂蒂蒂蒂蒂藥茶器茶器

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282