Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
भीवर्द्धमान जिन देशना
श्रीसुरादेव* चरित्रम् ॥
२०६॥
音樂密號聯號聯晓晓器瓷器鉴路路路路器端茶器聯強強強強強強聯路
सुंदरी गीतहास्यादिभिस्तं संतोषयितुमिच्छति. परं चिन्तातुरः सूरः प्रमोदं न प्राप्नोति. ___अथैकंदा श्वश्ररेकांते जामातरं पृच्छति भो तव का चिन्ता वर्तते ? तेनोक्तं ' हे मातरसमर्थस्याग्रे दुःखं किं कथ्यते
तयोक्तं मे सर्वमपि सामथ्यमस्ति, अतस्त्वं कथय ? यतो ज्ञातस्य व्याधेः प्रतिक्रिया स्यात्.' तदा सूरेणोक्तं 'षड्मासां | ते सान्मम मरणं भविष्यति.' इत्युक्त्वा तेन पूर्वभूतः सकलोऽपि निजवृत्तांतस्तस्यै कथितः, तयोक्तं 'हे पुत्र ! त्वं * माभैषीः, यथा तब मम पुत्र्याश्च सुखं भविष्यति तथा करिष्यामि.'
___अथ त्वं शंकां विमुच्य सततं भोगान् मुंश्व ? तत् श्रुत्वा किंचित्स्वस्थी भूतः सूरो भोगानि भुक्ते, परं मरणशंकात स्तस्य भययुतानि दिनानि गच्छंति. ___ अथ तस्य श्वश्रा स्वस्य पुत्र्याश्च गृहद्वारभित्तौ द्वौ मयूरावालेखितौ चित्रमयावपि प्रत्यक्षं जंगमौ दृश्येते. माता पुत्र्यौ च शुचीभूय तो मयूरौ पूजयतः. अथ षष्टमासस्यांतिमो दिवसः समायातस्तदा सूरेण निजभार्याय कथितं 'नूनमद्य मे मरणं भविष्यति.' सुंदर्योक्तं 'स्वामिन् भयं मा कुरु ? अस्मत्सामर्थ्य पश्ये' त्युक्त्वा तया गोमयेन गृहं विलिप्य मध्य भागे चासनं संस्थाप्य तत्र निजपतिरुपावेशितः, ततो मातापुञ्यौ शुचिवस्त्राणि परिधाय करयोरक्षतानि गृहीत्वेतस्ततः पश्यतःस्म.
इत एक कृष्णसर्प गृहमध्ये समागतं विलोक्य ताभ्यां स चित्रितमयूरोऽक्षतैश्छटितः, तत्क्षणमेव स मयूरो भित्तेरुत्तीर्य तं सर्प द्वेधा कृत्वा मुखे गृहीत्वा केकारवं कुर्वन् गगने गता, तद् दृष्ट्वा विस्मितोऽसौ चिन्तयति अहो एतयोर्मातापुञ्यों
加諾器端张张张张张张张张张张张张张张张张张张张张继张张舉辦
॥२०६॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282