Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिन देशना ॥२१८॥
चुल्लगशतक चरित्रम् ॥
聯鼎盛聯號聯聯象器继整张馨柴聯柴聯聯聯柴柴柴桑蒂樂器樂聚落
व्यापारे संति. पुनः षट् गोकुलानि तस्य गृहे संति. अथान्यदा श्रीवर्द्धमानस्वामी तत्र शंखवनोद्याने समवसृतः, देवैः समवसरणं कृतं, द्वादश पर्षदो मिलिताः, चुल्लगशतकोऽपि प्रभोरागमनं श्रुत्वा निजगोत्रियैः सह प्रभुवंदनाथं तत्र समायातः, वंदित्वा च यथास्थानमुपविष्ट:. प्रभुणा देशना दत्ता, भो भो भव्यलोका लोके यच्चक्रवर्तिपदवी देवेंद्रपदवी स्वर्गमुखं तीर्थंकरसंपत् मनुष्यसुखानि च, तत्सर्व धर्मस्यैव फलं ज्ञेयं, स च धर्मों दानशीलतपोभावभेदश्चतुर्धास्ति, पुनः स एवाभयदानसुपात्रदानानुकंपादानोचितदानकीर्त्तिदानभेदैः पंचधाप्यस्ति. सर्वजीवानामभयदानेन तेषां प्रत्यात्म| वद्यद्वर्त्तनं तदभयदानमुच्यते, तत्सर्वथाभयदानं साधव एव दातुं समर्था भवंति, तदभयदानेन च बहवः साधवो मोक्षे गता
गच्छंति गमिष्यंति च. अतः सर्वजीवानामभयदान देयं. कालवेलायां साधुभ्यः शुद्धाहारवस्त्रादेर्यदानं तत्सुपात्रदानं | ज्ञेयं. यः सुपात्रदानं ददाति स धनदेवधनमित्रवन्मनुष्यसुखानि भुक्त्वा मोक्षमुखानि प्राप्नोति.
तथाहि-अस्मिन् जंबूद्वीपे सिंहलनामा द्वीपोऽस्ति, तत्र सिंहलेश्वराख्यो राजा वर्त्तते, तस्य सिंहलाख्या भार्या सिंहलसिंहाख्यश्च पुत्रोऽस्ति. स कुमारोऽन्यदा वसंतमासे वनमध्ये क्रीडाथै गतः, तत्र रममाणोऽसावेकायाः कन्यकाया हाहावं शुश्राव. ' हे तात मां रक्ष रक्ष ? हे जननि ममोपरि करुणां कुरु ? हे कुलदेव्योऽस्मिन् समये यूयं क्व गताः ?' इत्यादि तस्याः करुणस्वरं श्रुत्वा परदुःखदुःखितः स सिंहलकुमारश्चिन्तयति किं तया जनन्या ? यज्जनितपुत्रस्य हृदये परोपकारोन विभाति. इति ध्यात्वा स कुमारस्तन्छन्ददिशि धावितः, तत्रैकेन गजेन गृहीतां रुदंती कन्यां दृष्ट्वा सोऽब्रवीत् 'रे रे मातंग ! त्वं मुंचेमां वाला ? यदि तव पौरुषं वर्त्तते तदैहि मम पार्श्वे ?' तत् श्रुत्वा क्रुद्धः स हस्ती तां कन्यां मुक्त्वा
出张黎张张紫器密器樂器张密整黎黎黎黎黎黎黎黎黎张黎张黎整器
॥२१८॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282