Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 223
________________ भी वर्द्धमानमुपसर्गः कृतोऽस्ति. 'ततो गुरुपाचे तदालोच्य प्रतिक्रम्य च मिथ्यादुष्कृतं यच्छत ! तत् श्रुत्वा सुरादेवस्तद्वचनं तथेति मत्वा |श्रीसुरादेवजिन देशना गुरुसमीपे आलोच्य शुद्धो जातः, एवं स विंशतिवर्षाणि यावत्सम्यक् प्रकारेण जिनधर्म कृत्वा क्रमेणकादशप्रतिमाः समा- चरित्रम् ॥ ॥२१७॥ राध्य सर्वजीवराशि क्षामयित्वा मासं यावदनशनं कृत्वा पंचपरमेष्टिनमस्कारं स्मरन् मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः, । अथ श्रीगौतमस्वामी वीरप्रभुं पृच्छति 'हे भगवन् ! स सुरादेवस्ततश्च्युत्वा क्व यास्यति ! प्रभुरुवाच भो गौतम ! स ततश्च्युत्वा महाविदेहे समुत्पद्य मुक्तिं यास्यति. ॥ इति श्रीसुधर्मस्वामिना जंबूस्वामिनोऽग्रे सुरादेवश्राद्धस्य चरितं कथितं ॥ इति श्रीवर्डमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण राजकीतिगणिना गद्ययंधेन विरचितायां सुरादेवश्रावकप्रतिबोधो नाम चतुर्थ उल्लासः समाप्तः॥ श्रीरस्तु । ॥चुल्लगशतक ॥ अथ सुधर्मस्वामी जंबूस्वाम्यग्रे चुल्लगशतकस्य चरित्रं कथयति अस्मिन्नेव भरतक्षेत्रे सर्वनगरीषु प्रसिद्धा लंभिकाख्या नगरी वर्त्तते, तस्यां जितशत्रुनामा राजा राज्यं करोति. तत्र नंदनवनतुल्यमतिमनोहरं शंखवनाभिधमुद्यानमस्ति. तत्रैव नगर्यो चुलगशतकाख्यो धनाढयो गृहपतिर्वसति, तस्य बहुलाभिधा | च भार्याऽस्ति सा सुशीला चारुभाषिणी च वर्तते तस्य स्वर्णस्य षट्कोट्यो भूम्यां, पटकोटयो व्याजे, षट्कोट्यश्च ॥२१७॥ 等號染樂器器器樂器器聯際聯张继馨馨馨藥藥聯继器端端端端發號路 是聽聽聽器继酷露露器聚张晓器蒂蒂蒂蒂號號號號號號號路器際器端需

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282