Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 211
________________ श्रीमुरादेव चरित्रम्॥ बीवर्द्धमान | कुरु ? ततस्तया दुष्टयापि तस्मै करंबः समर्पितः तं गृहीत्वा स ततश्चचाल, मार्गे च तस्या एव नधास्तीरे स भोक्तुमुपविष्टः, जिन देशना तावत्तत्र महाजटाधारी कोऽपि सन्यासी समागत्य तमुवाच, भो सत्पुरुष ! दिनद्वयादहं क्षुधितोऽस्मि ततो मे करंवं देहि ?' ॥२०५॥ तेनापि सर्वः करंवस्तस्मै दत्तस्तेन च भुक्तः, तत्क्षणमेव स सन्यासी रासभीभूय पूत्कारं कुर्वश्चतुरागृहे गतः, तत्पृष्टे | स सरोऽपि चलितः. अथ सा दुष्टा तं गईभ बच्चा कशाप्रहारैस्ताडयामास. भयभ्रांतः स खरोऽपि दुःखेन पूत्कारं करोति । सापि किमथ यासि सुंदरीगृहे इति तं वारंवारं निर्भत्संयति. प्रांते तं मरणोन्मुख ज्ञात्वा सा पुरुषरूपं विधाय मोचयामास. इतस्तं जटाजूटमंडितं भस्मविलिप्तशरीरं सन्यासिनं दृष्ट्वा भयभ्रांता चतुरा तत्पादयोः पतित्वा तं क्षामयामास. सन्यासिनोक्तं 'मुग्धे एतदाभाणकं नूनं सत्यं जातं, यद्यः करंबमश्नाति स विडंबनामपि सहते.' ततः सा दुष्टा तं बहु द्रव्यं दत्वा विसर्जयामास. ततस्तयाचिन्तितमथ मे चरित्रं मत्पतिना ज्ञातं, अतो भिन्नहृदययोरावयोरय स्नेहो न भविष्यति, तस्मादथोपायेनेनं मारयामीति विचिन्त्य सा स्नानं कृत्वा गोमयेन मंडलमकरोत् , ततः सा नैवेद्यं ढोकयित्वा श्वेतवस्त्राणि च परिवाय, घृतधूपागुरुगुग्गलरक्तकणवीरादिभिर्होममकरोत्. होमाते चैको राक्षसः सर्परूपेण प्रकटीभूय तमुवाच 'हे मुग्धे कुतोऽहं त्वया स्मृतः ? तुष्टोऽस्मि वरं वृणु ? तदा सा दुष्टात्मावदत् 'परस्त्रीलंपटं मम पति त्वं भक्ष्य ? 'म पड्मासां ते तव पतिमरिष्यति.' ततस्तं विसय॑ सा स्वस्थानके गता. कुडयांतरस्थितेन सूरेण तत्सर्व विलोकितं चिन्तितं च महिलानां हि चरित्रं गहनं वर्तते, अरेऽनयाहं बहु विडंबित' इति ध्यात्वा स सुंदरीसमीपे गत्वा तया सह नित्यं विषयसुखानि भुक्ते. 柴柴柴柴涂涂柴柴柴路器继樂樂路器勞柴柴柴柴柴张继器柴柴柴蒂器 染等!佛聯佛聯聯端帶路遊樂器晓晓晓器能帶帶樂帶柴柴聯際游 ॥२०५॥

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282