Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 219
________________ श्रीवर्द्धमान जिन देशना ॥२१॥ श्रीसुरादेव| चरित्रम् ॥ 288888888888888888888888888888888888 खड्गं करे गृहीत्वा प्रथमं पिष्टमेव धरित्र्यां पातयित्वा तस्य हृदये च पादं स्थापयित्वावदत् , 'रे दुष्ट ! अश्वमारुह्य त्वं क्व चलितोऽभूः ? इदानीमेव त्वां हनिष्यामि, अतस्तवेष्टदेवं त्वं स्मर? तदा स साहसिक उवाच 'रे निर्नाशिके प्रथम त्वं ममैकमश्नस्योत्तरं देहि ? केन वीरपुरुपेण तव नाशिका छेदिता तत् श्रुत्वा सा प्रसन्ना सती तं मुक्त्वा प्राह ' हे वत्स ! शृणु ? अस्मिन् भरतक्षेत्रे मनोरमाभिधं नगरं वर्तते, तत्र मनोरथाभिधो राजा राज्यं करोति. तस्य मणिमालाभिधा राज्ञी वर्त्तते, तया च राज्यानुक्रमेण सप्त पुत्रा जनिताः, अष्टमे गर्भे चाहं पुत्री जनिता. क्रमेण पंचधात्रीभिाल्यमानाहं सर्वकलासु प्रविणीभूय यौवनं प्राप्ता. मंत्रतंत्रादिषु मे महानभिलाषो जातः, तेन वशीकरणमोहनस्तंभनोच्चाटनराक्षसीविद्याशाकिनि, मारणविद्याबलिविधिसूर्यचंद्रग्रहाद्याकर्षणपातालपवेशस्वर्गगमनादिविद्यानां महामंत्राण्यहं जानामि. मृतसंजीविन्यादिविद्या अपि मया शिक्षिताः संति. ___अन्यदा मया सुराधिपस्य महामंत्रः साधितः, स च मे सफलो जातः, तत्प्रभावेण चाहमिंद्रभवने गता, तदेंद्रस्याग्रे हाहाहूहूतुंबरुरंभाचैर्नाटकं प्रारब्धमासीत् , मयापि तन्नाटयविधिः शिक्षितः, ततश्चैकदा मयापींद्रस्याग्रे नृत्यं कृतं, तदा हृष्टे नंद्रेणोक्तं त्वं वरं वृणु ? मयोक्तं 'हे प्रभो यदि तुष्टोऽसि तर्हि त्वं मे भर्ता भव ?' इन्द्रेणापि तत्प्रतिपन्नं, एवं ममेन्द्रेण | सह संयोगो जातः, एवं नित्यमहं देवलोके गृहे च गमनागमनं कत लग्ना. अन्यदेकेन मालाकारेण मह्यमुक्तं भो भदे मम मनसि देवलोकमिद्रं तव नाटकं च दृष्टुं महानभिलाषोऽस्ति, तेन मां | तत्र त्वया सह नय ? मया गाढं निवारितोऽपि स निजाग्रहं नामुंचत्. ततोऽहं तमलिरूपं विधाय मद्धम्मिले च क्षिप्त्वा 染聯染能够整部部继柴柴柴柴聯验游跳单张柴柴聯聯柴柴柴继端游 ॥२१३॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282