Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 192
________________ चुलनी * पिताश्रावक चरित्रम् ॥ श्रीं वर्द्धमान तस्य नासिकां कौँ च छेदयित्वानीय पितुः समर्पयामास. एवं दुःखं सहमानेनापि तेन धून धनलोभतः किमपि जिन देशना न जल्पितम्. ॥१८६॥ ____ अथ तो तत्र धरित्र्यां धनं क्षिप्त्वा गृहे समागतो. तदनंतरं स धुर्त उत्थाय तद्धनं गृहीत्वा गृहे समागत्य स्वेच्छया तद्विलसतिस्म. अथैकदा तेन श्रेष्ठिना पुत्रो भणितः, 'हे पुत्र! त्वं श्मशाने गत्वास्माकं तद्धनं विलोकय ? तेनापि तत्र गत्वा विलोकितं परं धनं न दृष्टं पश्चादागत्य तेन पित्रेस्तत्स्वरूपं कथितं. द्वितीयदिने श्रेष्ठी स्वयं गत्वा तत्र विलोकयामास, परं धनमदृष्ट्वा खिन्नो गृहमागत्य पुत्रप्रत्यकथयत् , 'भो पुत्र ! नूनं तेन धुर्तेन वयं मुष्टाः, अथावां नगरमध्ये तं छिन्ननासिककर्ण विलोक* याव' इति विचिन्त्य नौ नगरमध्ये भ्रमितुं लग्नौ. अथैकदा तौ तमेव छिन्ननासिककर्ण सहस्रमलं विलोकयामासतुः, संजातनिश्चयेन श्रेष्ठिना स करे गृहीत्वैकांते समानीय प्रोक्तः, 'भो त्वयातीवदुष्करं कृतं, सत्ववतांमध्ये त्वं धुर्योऽसि,' धूर्तेनोक्तं 'भो सुंदर! धनार्थ किं किं कष्टं पुरुषैर्न सह्यते ?' ततः श्रेष्ठिना तस्मै प्रोक्तं 'भो वीर! अथाधुना त्वं भुक्तशेवं मम धनं पश्चात् समर्पय?' धुर्तेनोक्तं 'भो श्रेष्ठिन् ! भुक्तशेषं तव धनं त्वं सुखेन गृहाण ? परं राज्ञो त्वयैष वृत्तांतो न कथनीयः' इत्युक्त्वा भुक्तशेष धनं तेन तस्मै पश्चासमर्पितं. श्रेष्ठ्यपि तं द्यूतकार संतोष्य विसृष्टवान्. अतो हे पुत्र ! यः परधनं गृह्णाति स बहुवेदनामपि सहते. ततस्त्वमपि कातरभावं मुंच ? एवं जनन्योक्तं सत्यं मत्वा स हृष्टः सन् क्रमेण पटुशरीरो जातः पुनरपि चौर्य कर्तु लनः. 聯強者聯聯染聯強勢聯端殘酷斃幾號聯聚懿藥懿樂論聯继號聯佛聯佛 柴榮榮說,除藻器跳跳樂器继柴柴柴柴柴聯柴柴柴 ॥१८॥

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282