Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री वर्द्धमान जिन देशना
॥१९॥
张继帶柴柴跳跳跳跳张继號蒸發號樂器柴柴柴柴柴够继號
नायातः?' तेनोक्तं ' स तु ममाप्यश्वं गृहीत्वा गतोऽस्ति, वेश्ययोक्तं 'अरे! स वैधेयो ममाप्याभरणानि गृहीत्वा गतो- चुलनीपिता स्ति, अरे नूनमावां द्वावपि तेन दुष्टेन मुष्टौ स्वः.' अथ ताभ्यां राज्ञो गत्वा स्ववृत्तांतो गदितः, क्रुद्धेन राज्ञा नगरारक्ष- श्रावक कमाकार्य प्रोक्तं, अथ त्वं पंचदिनमध्ये चौरं गृहीत्वा मे समर्पय ? तेनापि तत्पतिपन्नम्.
चरित्रम् ___ अथ चौरमाता तत्स्वरूपं विज्ञाय पुत्राय कथयामास. ' हे पुत्र ! अद्य तु राज्ञा त्वद्गृहणाय कोट्टपालो नियुक्तोऽस्ति, | अतस्त्वया निजात्मा यत्नेन रक्षणीयः.' सहस्रमल्लेनोक्तं 'हे मातस्त्वया न भेतव्यं, अहं तस्यापि सर्वस्वं गृहीत्वा गृहे समेष्यामि..
अथ स ब्राह्मणवेषं विधाय नगरमध्ये गतो देवकुलादिषु द्यूतं रमयामास. इतः कोट्टपालोऽपि तत्रागत्य तेन साई द्यूतमरमत. हारितेन कोट्टपालेन तस्मै निजनामांकिता मुद्रिका दत्ता. इतो राज्ञो द्वारपालेन तत्रागत्य कोट्टपालायोक्तं राजा भवंतं शीघ्रमाह्वयति. तदा स दंडपाशिकोऽपि तं राजः समीपे गतः.
इतः सहस्रमल्लोऽपि तलारक्षस्य गृहे गत्वा तद्भार्याय कथयामास, 'हे भद्रे ! गृहमध्यात्सर्व सारं धनं मे तूर्ण समपय? तयोक्तं 'त्वं केन प्रेषितोऽसि ?' तेनोक्तं 'कोट्टपालेन,' तयोक्तं 'स क्यास्ति ? तेन प्रोक्तं ' स तु राजपुरुषैदृढबंधनेन बद्ध्वा राज्ञः समीपे नीतोऽस्ति. 'मार्गे बजता तेन ममत्युक्तं 'भो भद्र ! त्वं मम धनं गृहीत्वा त्वगृहे स्थापय ! यतो राजा ममोपरि रुष्टोऽस्ति. अभिज्ञानार्थ च तेनैषा निजनामांकितमुद्रिका मह्यं दत्तास्ति, अतस्त्वं विलंब मा कुरु ?' मुद्रिकां विलोक्य भयभीतया तया तस्मै गृहसर्वस्वं समर्पितं. तद्गृहीत्वा सहस्रमल्लस्तु स्वगृहे समागतः.
ॐ॥१९॥
张彦荣张张张张茶器帶柴柴柴聯蒸蒸柴柴茶柴柴柴柴柴涨涨涨涨涨涨

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282