Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 157
________________ श्रीवर्द्धमान जिन देशना ॥१५॥ आनंदावधि ज्ञानं ॥ जाविक्कारसमासे, कुणेह समणाण सयलमायारं ॥ हिडिल्लाणं किच्चं, जंतमुवरिमाइ पकुणेइ ॥१७॥ | इत्येकादशप्रतिमाणां तपः कृत्वा सोऽस्थिवर्मावशेषशरीरो जातः. यथा यथा तस्य शरीरस्य शक्तिस्तपसा हीना जाता, तथा तथा तस्य मनो धर्मेऽधिकं वर्द्धितं. ततोऽसौ निजदेहस्थिति हीनां ज्ञात्वा संलेखनां कृत्वानशनं गृह्णातिस्म. एतस्मिन् समये वैराग्यरंगे वर्तमानस्य तस्यानंदस्यावधिज्ञानमुत्पन्न. तेन स पूर्वदिशि पश्चिमदिशि दक्षिणदिशि च ज्ञानेन लवणसमुद्रस्य पंचशतयोजनानि यावत्क्षेत्रं जानाति पश्यति च. उत्तरदिशि लघुहिमवंतं पर्वतं जानाति पश्यति च. अधश्च प्रथमनरकपृथ्व्यां लोलकनामनरकावासं यावजानाति पश्यति च. उर्व सौधर्मदेवलोकं यावजानाति पश्यति च. इतः श्रीवर्द्धमानस्वामिनः साधुपरिवारेणसहितास्तत्र समवसृताः, अहंतमागतं श्रुत्वा सकलोऽपि नगरीलोकस्तत्र वंदितुं समाययौ, भगवद्भिर्देशना दत्ता, तां श्रुत्वा सर्वेऽपि लोका निजनिजस्थानके संप्राप्ताः अथ प्रशांतचित्तश्चतुर्दशपूर्वधारको बहुविधलब्धिसंयुक्तः षष्टषष्टेन तपसा निरंतरं पारणं कुर्वन् श्रीगौतमस्वाम्यपि प्रभुणा | सहैव तत्र समायात आसीत्. ततः स श्रीगौतमस्वामी षष्ठतपसः पारणके प्रथमपौरुष्यां स्वाध्यायं कृत्वा, द्वितीयस्यां ध्यानं ध्यात्वा, तृतीयस्यां च भगवत्पाधै समागत्यादेश लात्वा प्रासुकाहारार्थ वाणिज्यग्रामे संप्राप्तः, ततश्चाहारं गृहीत्वा पश्चाद्वलमानः कोल्लागसन्निवेशसमीपे गच्छतां लोकानां मुखात् श्रुतं यदानंदश्रावकेणानशनं गृहीतमस्तीति. तत् श्रुत्वा श्रीगौतमस्वामिना चिन्तितमहमपि तत्र गत्वानंदं पश्यामीति ध्यात्वास पौषधशालायां गतः, आनंदोऽपि भगवंतं श्रीगौतममागच्छन्तं दृष्ट्वातीवसृष्टः, परमशक्तत्वादुत्थितुं न शशाक. तदास श्रीगौतमस्वामिनं प्रति वदति हे भगवन् ! कृपां विधाय यूयं मम पार्श्व ***** 強強聯柴柴柴桑器蟲藥藥器端端樂器器帶路路路第张競 ॥१५॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282