Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
SEN
श्री सुरसेन
महसेन कथा ॥
श्रीवर्द्धमान जिन देशना ॥१२७॥
继器需歌器器器誘器張器器器器器誘器器张密舉辦黎器
* रसनायां रोगः कथमुत्पन्नः १ तदा सूरिरवादीत् “भो महाभाग ! श्रयता ? अस्मिन् भरतक्षेत्रे मणिपुराभिध नगरं वर्त्तते, तत्र मदननामा जिनधर्मरतः सुभटो वसति, तस्य च धीरवीराभिधौ द्वौ पुत्रावास्तां. तौ द्वावपि जिनधर्ममर्मज्ञौ नवतत्ववेत्तारौ |* धर्मकर्मविषये तत्परावभूतां. एकदा तौ द्वावप्युद्याने गतौ, मार्ग चैकं मुनिवरं धरिच्यां पतितं लोकैश्च वेष्टितं दृष्ट्वा ताभ्यां लोकेभ्यः पृष्टं 'भो लोका! अस्य मुनेः किं जातं ? तैरुक्तमसौ मुनिः कार्योत्सर्गे स्थितोऽभूत्, इत एकोऽहिरागत्य तं दष्ट्वा बिलमध्ये प्रविष्टः.'
तत् श्रुत्वा लघुभ्राता वीरोऽवादीद् ‘रे रंकाः ! पलायमानोऽसौ सो युष्माभिः कथं न मारितः ?'
इति तत्कठोरवचनं श्रुत्वा वृद्धभ्राता धीरस्तं प्रत्याह 'भो भ्रातर्यदि स सर्प आत्मीयपुण्येन जीवन् गतस्तहि स्वं जिहवया कथं पापं बध्नासि',
तत् श्रुत्वा वीरोऽवादीत् 'हे भ्रातरेष दुष्टोऽहिर्मुनि दष्ट्वा पलायितोऽतोऽसावपराधी निश्चित मारयितुं योग्य एवासीत्, किश्चापराधिनो मारणे धर्म एव, न पुनरधर्मः, दुष्टानां निग्रहः शिष्टानां च पालनं क्षत्रियाणां धोऽस्ति.' वृद्धभ्रात्रोक्तं 'हे भ्रातरीडम्वचो न वक्तव्यं.'
अथ तेन धीरेण मणिमंत्रौषधादिभिमुनिःसजीकृतः, ततस्तौ द्वौ भ्रातरौ मुनिजीवनात्प्रमुदितौ गृहे समागतो. बहुदिनानि च जिनधर्म समाराध्यायुःपूर्णीकृत्य धीरजीवस्त्वं सूरसेन आसीः, वीरजीवश्च महसेनोऽभूत्. एवं कठोरवचनेन पूर्वोपार्जितकर्मानुभावेन महसेनजिवायां रोगो बभूव, असाध्यश्च स रोगस्त्वया नमस्कारमंत्रप्रभावेण दूरीकृतः." इति मुनिनोक्तं
樂器鉴器茶號鱗器器柴柴柴柴柴盛器整器器際藥器蹤器發器

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282