Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्धमान जिनदेशना ॥१३२॥
श्री सुमित्रमंत्रीकथा॥
談論礎端器器器端器器端藥器器器鑑器 聯號蒂蒂蒂蒂蒂蒂器蒸蛋器
दानं ददाति, एतद्व्तप्रभावेण च जीवानां सर्वविघ्नानि नभ्यंति, सुमित्रमहामंत्रिवच्च स इह लोके परलोके च सुखी भवति.' तत् श्रुत्वानंदः पृच्छति, 'हे भगवन् ! को सौ सुमित्रो मंत्री ? कथं च तेन देशावकासिकं व्रतं पालित ! भगवानाह "भो श्राद्धा! त्वं सावधानतया जुणु ? 'अस्मिन् भरतक्षेत्रे सकलनगरीणां मध्ये प्रधाना श्रीचन्द्राभिधा नगरी वर्तते, तत्र तारापीडाभिधो राजा गज्यं कुर्वन न्यायेन प्रजा पालयति.तस्य राज्ञः सुमित्राभिधो मंत्री वर्तते, स जैनधर्मरतः परमश्राद्धो नवतत्ववेत्ता सन् प्रत्यहं देवपूजां धर्मश्रवणं सुपात्रदानं प्रतिक्रमणादि च करोति. ___इत्यादिधर्मकृत्यानि कुर्वन्तं तं मंत्रिणं प्रत्येकदा राजा बभाषे. 'हे मंत्रिन ! एवंविधैर्धर्मकृत्यैस्त्वं मुधात्मानं किं विडंबयसि ? तपसा शरीरं च कि शोषयसि ? तत् श्रुत्वा मंत्रिणोक्तं 'हे राजन् ! त्वमेवं मा वद ? युष्मादृशैस्तु मादृशानां धर्मकार्येषु प्रत्युत प्रेरणेव कर्तु योग्या. अस्मिन् संसारे धर्मकृत्यान्येव शुभफलानि यच्छंति, स्वर्गमोक्षसौख्यान्यपि जीवा धर्मेणैव प्राप्नुवन्ति, धर्म विना जीवस्य कुत्रापि सुखं न स्यात्.' तत् श्रुत्वा राजावादीत् 'तर्हि भो मंत्रिन् ! त्वं मे धर्मस्य फलं प्रत्यक्षमेव दर्शय?' तत् श्रुत्वा मंत्री जगाद 'हे राजन् ! त्वं यद्राजा जातोऽसि, चतुरंगसैन्यसहिताः सर्वे लोकास्तवाज्ञां मन्यन्ते हस्तौ संयोज्य च तव सेवां कुर्वन्ति, तत्सर्व त्वं धर्मस्यैव फलं जानीहि ?' तदा राजाह ' हे मंत्रिन् ! त्वं शृणु ? एका शिला द्विधा कृता, तयोरेकेन खण्डेन सोपानं कृतं, द्वितीयेन च कस्यापि देवस्य प्रतिमा कृता, तत्किमेकेन खण्डेन पुण्यं न कृतं ? अपरेण च कृतमासीत् ? अपि तु नैव, एवमेषापि स्थितिवर्त्तते यदयं राजा एष मन्त्री एते च सेवका इति.' तत् श्रुत्वा मंत्री प्राह 'भो राजन् एष उपलदृष्टांतो जीवेन सह न लगति. धर्माधर्मयोर्विद्यमानयोरेव जीवा धर्माधर्मफलं भुञ्जन्ते' तदा राजोवाच 'हे
器路端器器馨器鉴器验聯聯榮器端路器能躲柴柴柴聯華聚能聯聚
|॥१३२॥

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282