Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 111
________________ श्री केशव कथा॥ धं महादुःखित स्थितं ददर्श. तसगन् कथं शक्तो भवि. श्री वर्द्धमान तत् श्रुत्वा केशवराजा मनसि चिन्तयति स मे भ्राता मम नगराच्छतयोजने वर्त्तते, अतस्तत्र गन्तुं कथं शक्तो भविजिन देशना प्यामि ?' इति ध्यात्वा यावत्स स्थितस्तावदात्मानं जनकसहितं निजभ्रातुः पाश्वे स्थितं ददर्श. तत्समये हंसशरीरान्महादु॥१०५|| गन्ध उच्छलितः, तस्याङ्गोपाङ्गानि सर्वाणि गलितान्यासन्, एवंविधं महादुःखिनं निरुद्धवचनं च निजभ्रातरं विलोक्य केशवो हृदि दुःखं वहन् तदुपायं चिन्तयन् यावच्चिन्तातुरः स्थितस्तावन्निजपाश्चस्थितं तं वह्निसुरं ददर्श. देवेनोक्तं 'हे राजन् ! त्वं चिन्तां मा कुरु ? अवधिज्ञानेन तवाभिप्राय विज्ञायाहं त्वां जनकयुतमत्रानयं, अथ तदा मया तुभ्यं यो वरो दत्तोऽस्ति, स किं त्वया विस्मृतः ?' इत्युक्त्वा देवो देवलोके गतः. अथ केशवोऽपि हृष्टः सन् निजपादांगुष्ठपयसा हंसस्याङ्गमसिञ्चत् , तत्क्षणमेव हंसो रोगविमुक्तो जातः, तस्यांगोपांगानि * च सर्वाणि नविनीभूतानीव सुस्थितानि जातानि, एवं स महारूपवान् जातः, स्वजनवर्गश्च हर्षेण महोत्सवमकरोत्. एवं केशवनृपस्य महिमानं ज्ञात्वा नगरमध्यस्थाः सर्वेऽपि रोगिणस्तत्पादांगुष्टप्रक्षालनजलसेकतो गरोगा अभूवन्. एवं केशवराज्ञो महिमा विदेशेऽपि विस्तृतः, ततोऽसौ राजा निजकुटुम्बयुतो निजराज्ये समागतः, तत्रापि सर्वलोकैस्तत्पादांगुष्ठप्रक्षालनजलं स्वर्णकुम्भेषु प्रक्षिप्य निजनिजगृहे निधान मिव स्थापितं. ततस्तेन राज्ञा पटहवादनपूर्वकं निजदेशे सर्वत्र रात्रिभोजननिवारणं कृतं, लोका अपि राज्ञो महिमानं दृष्ट्वादरपूर्वक रात्रिभोजननियम पालयन्ति. एवं स केशवराजा चिरकालं साकेतपुरे राज्यं पालयित्वेह लोकेऽपि सुखीभवन् परलोकेऽपि सुखी जातः। एवं भो लोका हंसस्यापत्प्राप्ति केशवस्य च संपत्प्राप्ति विज्ञाय रात्रिभोजननियमं कुरुत ? तत् श्रुत्वानंदगाथाप 继器器聯继器器器端端端器器器器器端端聯驚器聯聯继器懿张晓 瓷器鉴继端端端端樂端端端端端端端端端盖驚驚艷柴柴柴柴烧柴柴柴 ॥१०५॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282