Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 348
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्धत्तिः ॥१७३॥ तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमजो! दुबलियापूसमित्तं पइ सुत्तत्थतदुभएसु णिप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेलकुडसमाणो, गोडामाहिलं पइ घयकुडसमाणो, एवमेस|४ सत्तेण अत्थेण य उववेतो तुम्भं आयरितो होउ, तेहिं सवं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वद्वितो| फग्गुरक्खियस्स गोटामाहिलस्स तहा तुम्भेहिवि वट्टियचं, ताणिवि भणियाणि-जहा तुम्भे ममं वट्टियाइं तहा एयस्सवि वदे॒जाह, अविय-अहं कए वा अकए वा ण रूसामि एस ण खमिहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पचक्खाय कालगया देवलोगं गया, इयरेणवि सुयं-जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो?, कुडगदिदंतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सवेहिं अब्भु १ तत्र पुनरवयवा लगन्ति, घृतकुटे बढेव लगति, एवमेवाहमार्या! दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः, फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, एवमेष सूत्रेणार्थेन चोपपेतो युष्माकमाचार्यों भवतु, तैः सर्वं प्रती-| प्सितम् , इतरोऽपि भणितो-यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले तथा युष्माभिरपि वर्तितव्यं, तेऽपि च भणिताः--यथा यूयं मयि वृत्तास्तथैतस्मिन्नपि वर्त्तयेत, अपि च-अहं कृते वा अकृते वा नारुषमेष न. क्षमिष्यते इति, एवं द्वावपि वौँ संदिश्य भक्तं प्रत्याख्याय कालगता देवलोकं गताः, इतरेणापि श्रुतं-यथाऽऽचार्याः कालगताः, तदाऽऽगतः पृच्छति-को गणधरः स्थापितः ?,कुटदृष्टान्तश्च श्रुतः, तदा विष्वप्रतिश्रये स्थित्वा पश्चादागतः, तदा तैः सर्वैरभ्यु ॥१७३॥ Jain Education anal For Privale & Personal use only inelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458