Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
असंस्कृता.
उत्तराध्य. त्यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्या तु संज्ञाकरणान्युच्यन्ते, आह च भाष्यकृत्
"सन्ना नामंति मई तण्णो णामं जमहिहाणं ॥ जंवा तयत्थवियले कीरति दवं तु दवणपरिणामं । पेलुकरणादि बृहद्वृत्तिः
न हि तं तयत्थसुन्नं ण वा सहो ॥१॥ जइ ण तदत्थविहीणं तो किं दबकरणं?. जतो तेणं । दवं कीरति. सन्ना॥१९५॥ करणंति य करणरूढीओ ॥२॥" नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-णोसन्नाकरणं पुण
है दचस्सारूढकरणसन्नंपी"ति गाथार्थः ॥ १८४ ॥ एतदेव भेदतोऽभिधातुमाह- .
नोसन्नाकरणं पुण पओगसा वीससा य बोद्धवं । साईअमणाईअं दुविहं पुण विस्ससाकरणं ॥ १८५॥ | व्याख्या-नोसंज्ञाकरणं पुनः 'पओगसा वीससा यत्ति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं, तत्र प्रयोगःजीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च-"होई पओगो जीववावारो तेण जं विणिम्माणं । सजीवमजीवं वा पओगकरणं तयं बहुहा ॥१॥" एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरण-18 । १ संज्ञा नामेति मतिस्तन्नो नाम यदभिधानम् ॥ यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामम् । वेणुकरणादि नैव तत् तदर्थशून्यं न वा शब्दः ॥ १॥ यदि न तदर्थविहीनं तदा किं द्रव्यकरणं ?. यतस्तेन । द्रव्यं क्रियते. संज्ञाकरणमिति च करणरूढितः ॥ २॥ २ नोसंज्ञाकरणं पुनद्रव्यस्यारूढकरणसंज्ञमपि । ३ भवति प्रयोगो जीवव्यापारः तेन यद्विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तकत् बहुधा ॥१॥
-CROSAROSALAMA
Jain Education International
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458