Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 407
________________ B व्याख्या-कृष्णचतुर्दश्या रात्री शकुनिः प्रतिपद्यते, खरूपमिति शेषः, किं कदाचिदेवेत्याह-'सदा' सर्वका लम् , अनेनास्यावस्थितत्वमाह, करणं प्राग्वद् , अत ऊर्दू 'यथाक्रम' यथापरिपाटि 'खलुः' अवधारणे ततो यथाक्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्रौ नागं प्रतिपदि च दिने किंस्तुघ्नमिति गाथार्थः ॥ २०० ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्यगाथा-"पक्खतिहितो दुगुणिया दुरूवहीणा य सुकपक्खंमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥१॥ एसाऽत्थ भावणा-अभिमयदिणमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिहिं पडच अतीयातो दुगुणिजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति, |'दुरुवहीणं'ति, सत्तहिए देवसियं करणं हवइ, एत्थ य भागा छच्चेव, तओ बवाइयकमेण चउप्पहरियकरणभावेण चउत्थिए दिवसे तो वणियं हवइ, तं चिय रूवाहियं रत्तिति रत्तीए विट्ठी, कण्हपक्खे दोरूवा ण पाडिजंति, एवं | १ पक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे । सप्तहते दैवसिकं तदेव रूपाधिकं रात्रौ ॥१॥ एषाऽत्र भावना--अमिमतदिने करणज्ञानार्थ पक्षतिथयो द्विगुणिता इति-अधिकृततिथिं प्रतीत्यातीता द्विर्गुण्यन्ते, यथा शुक्लचतुर्थ्या द्विगुणा अष्ट भवन्ति, द्विरूपहीनमिति सप्तहृते दैवसिकं करणं भवति, अत्र च भागाः षडेव, ततो बवादिक्रमेण चतुष्पाहरिककरणभावेन चतुर्थ्या दिवसे तद्वणिज करणं भवति, है तदेव रूपाधिकं रात्राविति रात्रौ विष्टिः । कृष्णपक्षे द्वे रूपे न पात्येते, एवं Sain E l amational For Private & Personal use only M i nelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458