Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
COMSACROSAKASEARC
रसंधिएण दिण्णा, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे भुंजति । अन्नया अयलो पोयवहणेण तत्थागतो, सुक्के विजंते भंडे जाति पाए दवणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेण सो गिहावितो,तुमे दवंणूमियंति पुरिसेहिं बद्धिऊण रायसयासमुवणीतो, मूलदेवेण भण्णति-तुमं मम जाणसि ?, सो भणति-तुमं राया को तुमं न जाणइ ?, तेण भण्णइ-अहं मूलदेवो, सक्कारिउं विसज्जितो, एवं मूलदेवो राया जातो। ताहे सो अण्णं णगरारक्खियं ठवेति, सोऽवि न सको चोरं गिहिउं, ताहे मूलदेवो सयं णीलपडं पाउणिऊण रत्तिं णिग्गतो, मूलदेवो अणजंतो एगाए सभाए णिविण्णो अच्छति, जाव सो मंडियचोरो आगंतूण भणति-को इत्थ अच्छति ?, मूलदेवेण भणियं-अहं कप्पडितो, तेण भण्णइ-एहि मणूस करेमि, मूलदेवो उद्वितो, एगमि ईसरघरे खत्तं खयं, सुबहुं । १. रसन्धिना दत्ता, मूलदेवेनान्तःपुरे न्यस्ता, तया समं भोगान् भुनक्ति । अन्यदाऽचल: पोतवाहनेन तत्रागतः, शुल्कीये भाण्डे विद्यमाने यानि पात्रेषु द्रव्यगोपनानि स्थानानि तानि जानता मूलदेवेन स प्राहितः, त्वया द्रव्यं गोपितमिति पुरुषैर्बद्धा राजसकाशमुपनीतः, मूलदेवेन भण्यते-त्वं मां जानासि ?, स भणति-त्वं राजा त्वां को न जानाति ?, तेन भण्यते-अहं मूलदेवः, सत्कृत्य विसृष्टः, एवं मूलदेवो राजा जातः । तदा सोऽन्यं नगरारक्षकं स्थापयति, सोऽपि न शक्तश्चौरं गृहीतुं, तदा मूलदेवः स्वयं नीलपटं प्रावृत्य रात्रौ निर्गतः, मूलदेवोऽज्ञायमान एकस्यां सभायां निषण्णस्तिष्ठति, यावत्स मण्टिकश्चौर आगत्य भणति-कोऽत्र तिष्ठति ?, मूलदेवेन भणितम्-अहं कार्पटिकः, तेन भण्यते-एहि मनुष्यं करोमि, मूलदेव उत्थितः, एकस्मिन्नीश्वरगृहे क्षत्रं खातं, सुबहु
For Private & Personal Use Only
Jain EducatioKI
rebran

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458