Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
******
एवंविहं पस्सिऊण पच्छा तेण णिच्छूढा। अण्णं तु पुक्खलेणं सुकेणं वरेति, लद्धा य णेण, तेण तीसे णियगा भण्णंतिजइ अप्पाणं रक्खइ ता परिणेमित्ति, ताए यऽमुणियपरमत्थाए दुग्गयकन्नगाए सोनियगा भण्णंति-रक्खामि(क्खिहिइ)अप्पगं, सा तेण विवाहिया, गतो वाणिजेणं, सावि दासभयगकम्मकरातीणं संदेसं दाउं तेसिं पुबण्हिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेसिं अकालपरिहीणं देइ, ण य णियगसरीरसुस्सूसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुट्टो, तेण सवसामिणी कया ॥ इत्थं तावदिहैव गुणाया
प्रमादो दोषाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः F॥१०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मुहं मुहं मोहगुणे जयंतं, अणेगरुवा समणं चरंतं ।
फासा फुसंती असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥ ११ ॥ (सूत्रम्)| १ एवंविधं दृष्ट्वा पश्चात्तेन निष्काशिता । अन्यां तु पुष्कलेन शुल्केन वृणुते, लब्धा चानेन, तेन तस्या निजका भण्यन्ते-यद्यात्मानं रक्षति तर्हि परिणयामीति, तस्याश्चाज्ञातपरमार्थाया दुर्गतकन्यायाः श्रुत्वा निजका भणन्ति-रक्षिष्यति आत्मानं, सा तेन विवाहिता, गतो वाणिज्याय, |साऽपि दासभृत्यकर्मकरादिभ्यः संदेशं दापयित्वा ( संगृह्य ) तेभ्यः पूर्वाहादिकाले भोजनं ददाति, मधुरामिश्च वाचाभिरुत्साहयति, भृति च तेभ्योऽकालपरिहीणां ददाति, न च निजशरीरशुश्रूषापरा, एवमात्मानं रक्षन्त्या भत्तोपागतः, स एवंविधं दृष्ट्वा तुष्टः, वेन सर्वस्वामिनी कृता।
*
*
**
Sain Educa
Kininelibrary.org
t
For Private&Personal use only
ional

Page Navigation
1 ... 451 452 453 454 455 456 457 458