Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 454
________________ उत्तराध्य. असंस्कृता. मंदा य फासा बहुलोभणिज्जा, तहप्पगारसुम णं ण कुंज्जा। बृहद्वृत्तिः रक्खेज कोहं विणएज माणं, मायं ण सेवेज पहिज लोहं ॥ १२ ॥ (सूत्रम्) ४ ॥२२६॥ व्याख्या-'मुहूर्मुहुः' वारं वारं, सततप्रवृत्त्युपलक्षणमेतत् , मोहयति-जानानमपि जन्तुमाकुलयति प्रवर्त्तयति । चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः-तदुपकारिणः शब्दादयः, तान् 'जयंत' अभिभवन्तं, किमुक्तं भवति ?अविच्छेदतस्तजयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तजयं प्रति प्रवर्तमान न तु तत एव विमुक्तसंयमोद्योगम, 'अनेकरूपाः' अनेकमिति-अनेकविधं परुषविषमसंस्थानादिभेदं रूपं-खरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत् , 'फास'त्ति स्पृशन्ति स्वानि खानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाःहै शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत् , चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषयाः-स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्जयत्वाद्यापित्वाञ्च, न 'तेषु' स्पर्शेषु ॥२६॥ भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि आस्तांवाचा कायेन , वा, 'पदृसे'त्ति प्रदृष्येत् प्रद्विष्याद्वा, किमुक्तं भवति ?-कर्कशसंस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेनेति न चिन्त Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458