Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पुरिसोत्ति काउं कंकग्गेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थ पसिऊण पहायाए। रयणीए तओ निग्गंतूण गतो वीहि, अंतरावणे तुण्णागत्तं करेति, रायणा पुरिसेहि सहावितो, तेण चिंतियं-जहा सो पुरिसो Yणं न मारितो, अवस्सं च सो एस राया भविस्सइत्ति, तेहिं पुरिसेहिं |आणितो, रायणा अब्भुटाणेण पूइतो, आसणे निवेसावितो, स बहुं च पियं आभासिउं संलत्तो-मम भगिणीं देहित्ति,तेण दिन्ना, विवाहिया, रायणा भोगा य से संपदत्ता,कइसुवि दिणेसु गएसु रायणा मंडितो भणिओ-दवेण कजंति, तेण सुबहुं दधजायं दिण्णं, रायणा संपृइतो,अण्णया पुणो मग्गितो पुणोऽवि दिण्णं,तस्स य चोरस्स अतीय सक्कारसम्माणं पउंजति, एएण पगारेण सवं दवं दवावितो, भगिणी से पुच्छति, ताए भण्णति-इत्तियं वित्तं. ती पुवावेइयलक्खाणुसारेण सवं दवावेऊणं मंडितो सूलाए आरोवितो॥ दृष्टान्तानुवादपूर्वकोऽयमिहोपनयः-यथाऽयम
१ पुरुष इतिकृत्वा कङ्काप्रेणासिना द्विधा कृत्वा प्रतिनिवृत्तः, गतो भूमिगृहं, तत्रोषित्वा प्रभातायां रजन्यां ततो निर्गत्य गतो वीथिम् , अन्तरापणे तन्तुवायत्वं करोति, राज्ञा पुरुषैः शब्दितः, तेन चिन्तितं-यथा स पुरुषो नूनं न मारितः, अवश्यं च स एष राजा भविष्यतीति, तैः पुरुषैरानीतः, राज्ञाऽभ्युत्थानेन पूजितः, आसने निवेशितः, स बहु प्रियं चाभाष्य संलप्तः-मह्यं भगिनीं देहीति, तेन दत्ता, विवाहिता, राज्ञा भोगाश्च तस्मै संप्रदत्ताः, कतिपयेष्वपि दिनेषु गतेषु राज्ञा मण्डिको भणितः-द्रव्येण कार्यमिति, तेन सुबहु द्रव्यजातं दत्तं, राज्ञा संपूजितः,अन्यदा पुनर्मागितः पुनरपि दत्तं, तस्य च चौरस्यातीव सत्कारसन्मानं प्रयुनक्ति, एतेन प्रकारेण सर्व द्रव्यं दापितं, भगिनी तस्या अपृच्छचत, तया भण्यते-एतावत् वित्तं, ततः पूर्वावेदितलक्ष्यानुसारेण सर्व दापयित्वा मण्डिकः शूलायामारोपितः।
JainEducationR
omal
For Private & Personal Use Only
nesbrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458