Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
२२२॥
ACCOOPERASGARCANE
कार्यकार्यपि मण्डिको यावलामं मूलदेवनृपतिना धारितः तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जीवितं निर्ज-असंस्कृता. रालाभमभिलपता तल्लाभं यावद्धार्यमिति, न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत्तदुपष्टम्भकमेवेति भावनीयम् , इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ ७॥ सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं । खातन्त्र्यत एव उताायथेत्याह
छंदणिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी।
पुवाइ वासाइ चरप्पमत्तो, तम्हा मुणी खिप्पमुवेति मुक्खं ॥८॥ (सूत्रम्) व्याख्या-छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-खच्छन्दतानिषेधः तेन 'उपैति' उपयाति 'मोक्ष' मुक्तिं, किमुक्तं भवति ?-गुरुपरतन्त्रतया खाग्रहाग्रहयोगितां विना तत्र प्रवर्त्तमानोऽपि सङ्क्लेशविकल इति न कर्मबन्धभाक्, # किन्त्वविकलचरणतया तन्निर्जरणमेवाप्नोति, अप्रवर्तमानोऽपि चाहारादिष्वाग्रहग्रहाकुलितचेताः 'छट्टमदसमें'त्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति, तत्सर्वथा तत्परतन्त्रेणैव मुमुक्षुणा भाव्यं, तस्यैव सम्यग्ज्ञानादि- २२२॥ सकलकल्याणहेतुत्वाद्, उक्तं च-"णाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धण्णा आवकहाए गुरुकु१ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १॥
AAAAACHAL
2
linelibrary.org
Jain Education
Bonal
For Private & Personal Use Only

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458