Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः ॥२२॥
दषजायं णीणेऊण मूलदेवस्स उवरि चडाविउं पठिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता. का एण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरो तं दधं णिहिणिउमारद्धो, भणिया अणेण भगिणी-एयस्स पाहुणयस्स पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुषरज्जो विहलियगो, तीए अणुकंपा जाया, तो ताए । पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो,ताए बोलो कतो णहो णटोत्ति, सो असिं कड्डिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिटं णाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंगं । I १ द्रव्यजातं नीत्वा मूलदेवस्योपरि चटापयित्वा (आरोह्य ) प्रस्थितौ नगरबाहिरिका, यातो मूलदेवः पुरतः, चौरोऽसिना कृप्टेन | ( सह ) पृष्ठत आयाति, संप्राप्तौ भूमिगृहं, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं| कूपतटसन्निविष्ट आसने सन्निवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारौ पादौ,
| ॥२२१॥ तया ज्ञातं-यथा एष कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तया पादतले संज्ञितो नश्येति, मा मारयिष्यसीति, ततः पश्चात्स पलायितः, तया रावः (पूत्कारः ) कृतः नष्टो नष्ट इति, सोऽसिं कृष्ट्वा पृष्ठतो लग्नः, मूलदेवः राजपथेऽतिसंनिकृष्टं ज्ञात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष
Jain Education
nal
For Privale & Personal use only
library

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458