Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खावेइ, बीओ को एयस्स इट्ठजवसजोगासणं दाहिइत्ति असंस्कृता. बृहद्धत्तिः६ घरट्टे वाहेइ ण तु सिक्खावेइ, सेसं अप्पणा भुंजति । संगामकाले उवट्ठिए ते रण्णा वुत्ता-तेसु चेवास्सेसु आरोढुं
झत्ति आगच्छह, संपत्ता, भणिया य राइणा-पविसह संगाम, तत्थ पढमोऽसो सिक्खागुणतणतो सारहियमणुयत्त॥२२॥
माणो संगामपारतो जातो, दुइओ विसिट्टसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्व भमिउमाढत्तो, तं च परा उवलक्खेउं हयसारहिं काऊण गृहीतवन्तः ॥ दृष्टान्तानुवादपूर्वकोऽयमुपनयःयथाऽसावश्वः तथा धर्मार्थ्यपि खातन्यविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि' 'उक्तपरिमाणानि 'वर्षाणि' वत्सराणि, कालात्यन्तसंयोगे द्वितीया (पा०२-३-५), किमित्याह-'चर' इति सततमागमोक्तक्रियामासेवख, कथम्?'अप्रमत्तः' गुरुपारच्यापहारिप्रमादपरिहा, 'तम्ह'त्ति तस्मातू अप्रमादचरणादेव, मन्यते जानाति जीवादीनिति मुनिः-तपस्वी क्षिप्रं' शीघ्रम् उपैति मोक्षं, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः ?, | १ संरक्षन धावनलालितवल्गनादिकाः कलाः शिक्षयति, द्वितीयः क एतस्मै इष्टयवसयोगासनं ददातीति घरट्टे वाहयति न तु शिक्षयति, र शेषमात्मना भुङ्क्ते । संग्रामकाले उपस्थिते तौ राज्ञोक्तौ-तयोरेवाश्वयोरारुह्य झटित्यागच्छतं, संप्राप्तौ, भणितौ च राज्ञा-प्रविशतं संग्राम, तत्र
॥२२३॥ प्रथमोऽश्वः शिक्षागुणत्वात् सारथिमनुवर्तमानः संग्रामपारगो जातः, द्वितीयो विशिष्टशिक्षाभावात् असद्भावभावनाभावितत्वात् गोधूमयकयुक्त इव तत्रैव भ्रमितुमारब्धः, तच परे उपलक्ष्य हतसारथिं कृत्वा गृहीतवन्तः ।
Jain Educa
t ional
For Privale & Personal use only
sinelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458