SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ B व्याख्या-कृष्णचतुर्दश्या रात्री शकुनिः प्रतिपद्यते, खरूपमिति शेषः, किं कदाचिदेवेत्याह-'सदा' सर्वका लम् , अनेनास्यावस्थितत्वमाह, करणं प्राग्वद् , अत ऊर्दू 'यथाक्रम' यथापरिपाटि 'खलुः' अवधारणे ततो यथाक्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्रौ नागं प्रतिपदि च दिने किंस्तुघ्नमिति गाथार्थः ॥ २०० ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्यगाथा-"पक्खतिहितो दुगुणिया दुरूवहीणा य सुकपक्खंमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥१॥ एसाऽत्थ भावणा-अभिमयदिणमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिहिं पडच अतीयातो दुगुणिजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति, |'दुरुवहीणं'ति, सत्तहिए देवसियं करणं हवइ, एत्थ य भागा छच्चेव, तओ बवाइयकमेण चउप्पहरियकरणभावेण चउत्थिए दिवसे तो वणियं हवइ, तं चिय रूवाहियं रत्तिति रत्तीए विट्ठी, कण्हपक्खे दोरूवा ण पाडिजंति, एवं | १ पक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे । सप्तहते दैवसिकं तदेव रूपाधिकं रात्रौ ॥१॥ एषाऽत्र भावना--अमिमतदिने करणज्ञानार्थ पक्षतिथयो द्विगुणिता इति-अधिकृततिथिं प्रतीत्यातीता द्विर्गुण्यन्ते, यथा शुक्लचतुर्थ्या द्विगुणा अष्ट भवन्ति, द्विरूपहीनमिति सप्तहृते दैवसिकं करणं भवति, अत्र च भागाः षडेव, ततो बवादिक्रमेण चतुष्पाहरिककरणभावेन चतुर्थ्या दिवसे तद्वणिज करणं भवति, है तदेव रूपाधिकं रात्राविति रात्रौ विष्टिः । कृष्णपक्षे द्वे रूपे न पात्येते, एवं Sain E l amational For Private & Personal use only M i nelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy