________________
उत्तराध्य.
बृहद्धत्तिः
॥२०२॥
विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् , असंस्कृता. अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाः'कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमि'त्ति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थमुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रियासाधकतमत्वादिति गाथार्थः ॥ १९७ ॥ कानि पुनस्तानीत्याह| बवं च बालवं चेव, कोलवं थीविलोअणं। गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ १९८॥ सउणि चउप्पयं नागं, किंसुग्धं करणं तहा। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ १९९॥
व्याख्या-बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी । शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि, शेषाणि करणानि 'चलानि'अनवस्थितानि सप्तेति श्लोकद्वयार्थः ॥ १९८-१९९ ॥ कस्य पुनः क ध्रुवत्वमित्याह
M२०२॥ किण्हचउद्दसिरत्तिं सउणिं पडिवजए सया करणं। इत्तो अहक्कम खलु चउप्पयं नाग किंछग्धं ॥ २० ॥
१ कालकरणं यद्यावता कालेन क्रियते, यस्मिन्वा काल इति ।
Jain Educatio
n
For Privale & Personal use only
hinelibrary.org