SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ असंस्कृता. उत्तराध्य. सवत्थ भावणा कायचा, भणियं च-"किण्हनिसितईयदसमी सत्तमि चाउद्दसीसु अह विट्ठी । सुक्कचउत्थिक्कारसि |णिसि अट्ठमी पुण्णिमा य दिवा ॥१॥” लौकिका अप्याहुः-"कृढेरा सदिवा दर भूतदिवा, शुचराष्टदिवैकरपूर्णबृहद्वृत्तिः |दिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥२॥" "सुद्धस्स पडिवइ निसि पंचमि॥२०॥ दिणि अट्टमीऍ राई तु । दिवसस्स बारसी पुण्णिमाय रत्तिं बवं होति ॥ १ ॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीऍ रतिंपि । एक्कारसीए दिवसे बवकरणं होइ नायचं ॥२॥” इति सम्प्रदायार्थः ॥ प्रागुद्दिष्टं |भावकरणमाहभावकरणं तु दुविहं जीवाजीवेसु होइ नायत्वं । तत्थ उ अजीवकरणं तं पंचविहं तु नायव ॥ २०१॥ व्याख्या-भावः-पर्यायः तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविधं द्विभेदं, कथमित्याह १ सर्वत्र भावना कर्त्तव्या, भणितं च (वाणिज) कृष्णनिशि तृतीयादशमीसप्तमीचतुर्दशीष्वथ विष्टिः । शुक्लचतुर्युकादशीराज्योः अष्टमीपूर्णिमयोर्दिवा ॥ १ ॥२ क्रिति कृष्णपक्षे त्रिति तृतीयातिथौ रेति रात्रौ सेति सप्तम्यां दिवेति दिवसे देति दशम्यां रेति रात्रौ भूतेति | हाचतुर्दश्यां दिवेति दिवसे श्विति शुक्लपक्षे चेति चतुर्थ्यां रेति रात्रौ अष्टेत्यष्टम्यां दिवेति दिवसे एकेति एकादश्यां रेति रात्री पूर्णेति पूर्णिमायां दिवा । ३ शुद्धस्य प्रतिपदि निशि पञ्चमीदिने अष्टम्यां रात्रौ तु । दिवसे द्वादश्याः पूर्णिमाया रात्रौ बवं भवति ॥ १॥ कृष्णम्म चतुर्ध्या | दिवा च तथा सप्तम्या रात्रावपि । एकादश्या दिवसे बवकरणं भवति ज्ञातव्यम् । ॥२०॥ Jain Education International For Privale & Personal use only www.ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy