SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति ?-जीवविषयमजीवविषयं च, तत्राल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-तत्थ जमजीवकरणं'ति तत्र-तयोईयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः ॥ २०१॥ एतदेव स्पष्टयितुमाह वण्णरसगंधफासें संठाणे चेव होइ नायवं । पंचविहं पंचविहं दुविहऽटविहं च पंचविहं ॥ २०२॥ | व्याख्या-वर्णरसगन्धस्पर्श संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकर-18 ६णमिति प्रक्रमः, तत्र वर्णः पञ्चविधः-कृष्णादिः, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेदः-सुरभिरितरश्च, स्पर्शोऽष्ट-16 विधः-कर्कशादिः, संस्थानं पञ्चविधं-परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह-'पञ्च-* विध'मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेषः ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च-"अपरप्पओगजं (ओ) जं अजीवरूवादि पजयावत्थं । तमजीवभावकरणं तप्पजाअप्पणावेखं ॥ १ ॥ को दवविस्ससाकरणाउ विसेसो इमस्स ? ननु १ अपरप्रयोगजं (तो) यदजीवरूपादि पर्यायावस्थम् । तदजीवभावकरणं तत्पर्यायात्मनोऽपेक्षया ॥१॥ को द्रव्यविश्रसाकरणाद्विशेषोऽस्य ?.| ननु भणितम् । इह पर्यायापेक्षया द्रव्यार्थिकनयमतं तच्च ॥ २॥ Jain Education tional For Privale & Personal use only Olainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy