SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भणियं । इह पजयऽवेक्खाए दवट्टियनयमयं तं च ॥२॥” इति गाथार्थः ॥ २०२॥ उक्तमजीवभावकरणं, साम्प्रतं असंस्कृता. जीवभावकरणमाहबृहद्वृत्तिः जीवकरणं तु दुविहं सुयकरणं चैव नो य सुयकरणं । बद्धमवद्धं च सुअंनिसीहमनिसीहबद्धं तु ॥२०॥ ॥२०४॥ | व्याख्या-जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात् , 'द्विविध' द्विप्रकारं, श्रुतस्य करणं श्रुतकरणं, भावकर-18 दाणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गतत्वात् , चैवेति पूरणे, 'णो य सुयकरणं'ति चशब्दस्य व्यवहितसम्ब न्धत्वात् नोश्रुतकरणं च । तत्राद्यमभिधित्सुराह-'बद्धं' ग्रथितम् 'अबद्धं च' एतद्विपरीतं 'श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'णिसीहमणिसीहबद्धं तु'त्ति बद्धं द्विविध-निशीथमनिशीथं च, तुशब्दश्चानयोरबद्धस्य च लौकिकलोकोत्तरभेदसूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते वा, तच्च लोकोत्तरं निशीथादि लौकिकं| बृहदारण्यकादि, अनिशीथमेतद्विपरीतं, तच लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोकोत्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा स्वयम्भूरमणे मत्स्यपद्मयोवलयवर्जानि सर्वसंस्थानानि सन्ति, विष्णुकुमारमहर्योजनलक्षप्रमाणशरीरविकरणं कुरुडविकुरुडौ कुणालायां स्थितावतिवृष्टया च २०४॥ तन्नाशः तयोश्चाशुभानुभावात्सप्तमनरकपृथिवीगमनं कुणालानाशाच भगवतो वीरस्य त्रयोदश्यां समायां केवलज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्यपरम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशहड्डिकाः षोडश करणानि पञ्च स्थानानि, Jain Educat i onal For Private & Personal use only N inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy