Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः ॥२१॥
ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उजाणे, असंस्कृता. तंतोतं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्मं सोउं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिजं करेस्सामि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति, बीओ न किंचि मुलभंडं देति, I पुचविढत्तं च विलुपेति, तं कयरेण सह वच्चामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उजाणं, तेहिं भण्णति-कयरो सत्थवाहो ?, तेण भण्णति-णणु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पवइतो ॥ यथा चायं वणिक् । | १ क्लिश्यसि, तेनैवैकवचनेन संबुद्धो भणति--भगवन्तो ! यूयं कुत्र तिष्ठथ ?, तेन भण्यते-उद्याने, ततस्तं साधुं कृतपर्याप्तिकं ज्ञात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति-प्रव्रजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो दिशावाणिज्यं करिष्यामि, द्वौ च सार्थवाही, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किञ्चिगृह्णाति, द्वितीयो न किञ्चिन्मूल्यभाण्डं ददाति, पूर्वोपार्जितं च विलुम्पति ( आच्छिनत्ति), तत्कतरेण सह व्रजामि ?, स्वजनेन भणितः- ॥२१०॥ प्रथमेन सह ब्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यानं, तैर्भण्यते-कतरः सार्थवाहः ?, तेन भण्यते-ननु परलोकसार्थवाह एष |साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रब्रजितः ।
For Private & Personal Use Only
T
Jain Educa
Vjainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458