Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 432
________________ उत्तराध्य. असंस्कृता. बृहद्धृत्तिः ॥२१५॥ यं उत्ताणणयणपेच्छणिज कस्सवि पुण्णविसेस सिरिसूयगं भवणं, तत्थ य सिरिवच्छसंठाणं संधि छेत्तूण अतिगतो परिवायतो, णीणीयातो अणेगभंडभरियातो पेडातो, तत्थ य तं ठवेऊण गतो,अगडदत्तेण चिंतियं-अंतगमणं करेमि, ताव य आगतो परिवायतो जक्खदेउलातो सइएल्लए दालिद्दपुरिसे घेत्तूण, तेण ते य ताओ पेडातो गिण्हाविया, निद्धाइया य सवे नयरातो, भणति य परिवायतो-पुत्त ! इत्थ जिण्णुजाणे मुहुत्तागं निद्दाविणोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेण लवियं-ताय! एवं करेमत्ति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, णिहावसं च उवगया, तो सो य परिवायतो अगलदत्तो य सेजं अत्थरिऊण अलियसुईयं काऊण अच्छंति। तओ य अगलदत्तो सणियं उठेऊण अवकतो रुक्खसंछण्णो अच्छति, ते य पुरिसा निद्दावसं गया जाणिऊण वीसंभघाइणा परिवायएण १ च उत्ताननयनप्रेक्षणीयं कस्यापि पुण्यविशेषश्रीसूचकं भवनं, तत्र च श्रीवत्ससंस्थानं सन्धि छित्त्वाऽतिगतः परिव्राजकः, अनेकभाण्डभृताः पेटा निष्काशिताः, तत्र च तं स्थापयित्वा गतः, अगडदत्तेन चिन्तितम्-अन्तगमनं करोमि ?, तावच्चागतः परिव्राजको यक्षदेवकुलात् सदा भ्राम्यतः (स्वकीयान् ) दरिद्रपुरुषान् गृहीत्वा, तेन च तैः ताः पेटा ग्राहिताः, निर्गताश्च सर्वे नगरात् , भणति च परिव्राजक:-पुत्र ! अत्र जीर्णोद्याने मुहूर्त निद्राविनोदं कुर्मों यावद्रात्रिर्गच्छति ततो गमयिष्याम इति, ततस्तेन लप्त-तातैवं कुर्म इति, ततस्तैः पुरुषैः स्थापिताः |पेटाः, निद्रावशं चोपगताः, ततः स च परिव्राजकोऽगडदत्तश्च शय्यामास्तीर्य अलीकस्वपितं कृत्वा तिष्ठतः । ततश्चागडदत्तः शनैरुत्थायापक्रान्तो वृक्षसंछन्नस्तिष्ठति, ते च पुरुषा निद्रावशं गताः ज्ञात्वा विश्रब्धघातिना परिव्राजकेन ******** ॥२१५॥ Jain Education I tional For Privale & Personal use only MANTrainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458