Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 434
________________ % % - - उत्तराध्य. भणइ य-इत्थ वीसामं करेह, तो न सो निद्दावसमुवगतो वक्खित्तचित्ताए, अन्नं ठाणं गंतूण ठिओ पच्छन्नं, तहिं असंस्कृता. च सयणिजे पुवसजिया सिला, सा ताए पाडिया चुण्णिया य सेजा, सा य हतुट्ठमाणसा भणति-हा हओ में बृहद्वृत्तिः भाउघायगोत्ति, अगडदत्तोऽवि ततो णिद्धाइऊण वालेसु घेत्तूण भणति-हा दासीए धीए को मं घायइत्ति ?, तओ ॥२१६॥ सा पाएसु निवडिया सरणाऽऽगयामिति भणंती, तेणासासिया, मा बीहेहित्ति । सो तं घेत्तण गतो राउलं, पूजितो रण्णा पुरजणवएण य, भोगाण य भागीजातोत्ति ॥ एवं अन्नेऽवि अपमत्ता इहेव कल्लाणभाइणो भवंति। उक्तो द्रव्य सुप्तेषु प्रतिबुद्धजीविनो दृष्टान्तः, भावसुसेषु तु तपखिनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथावदवगमपूर्वक18 मेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात् , प्रमादेविति गम्यते, किमुक्तं &भवति ?-बहुजनप्रवृत्तिदर्शनान्नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् , 'पण्डितः' प्राग्वत् , आशु-शीघ्रमुचि-15 १ भणति च-अन्न विश्रामं कुरु, ततो न स निद्रावशमुपगतो व्याक्षिप्तचित्ततया, अन्यत् स्थानं गत्वा स्थितः प्रच्छन्नं, तत्र च शयनीये पूर्वसज्जिता शिला, सा तया पातिता चूर्णिता च शय्या, सा च हृष्टतुष्टमानसा भणति-हा हतो भ्रातृघातक इति, अगडदत्तोऽपि ततो निर्गत्य वालेषु गृहीत्वा भणति--हा दास्या धिया ( दासि ! ईदृग्धिया) को मां घातयतीति, ततः सा पादयोर्निपतिता शरणाऽऽगताऽस्मीति भणन्ती, तेनावासिता, मा भैषीरिति । स तां गृहीत्वा गतो राजकुलं, पूजितो राज्ञा पुरजनपदेन च, भोगानां चाऽऽभागीजात इति ॥ एवमन्येऽपि सामला हैव कल्याणभागिनो भवन्ति ॥२१॥ Jain Education 10 Lonal For Privale & Personal use only MEnelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458