Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 437
________________ धम्म समायरे ॥१॥" एवं ज्ञपरिज्ञया परिज्ञाय ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वेथा जीवितनिर-I पेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मल:-अष्टप्रकारं कर्म तदपध्वंसत इत्येवंशीलः मलापदाध्वंसी-मलविनाशकृत् , स्यादिति शेषः, ततो यावल्लाभं देहधारणमपि गुणायैवेति भावः, यद्वा जीवितं बृंहयित्वा लाभान्तरे-लाभविच्छेदेऽन्तर्बहिश्च मलाश्रयत्वान्मल:-औदारिकशरीरं तदपध्वंसी स्यात् , कोऽर्थः -जीवितं त्यजेदू, इदमुक्तं भवति-अयमस्यैको हि गुणो मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः तावदिद बृहयेत् , लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत् ॥ इह च यावल्लाभधारणे मण्डिकचौरोदाहरणं, तत्र च सम्प्रदायःMI बिन्नागयडे नयरे मंडितो नाम तुण्णातो परदवहरणपसत्तो आसी, सो य दुट्टगंडो मित्ति जणे पगासेंतो जाणु-12 देसेण णिचमेव अद्दयालेवलित्तेण रायमग्गे तुण्णागस्स सिप्पमुवजीवति. चंकमतोऽवि य दंडधरिएणं पाएण किलिस्संतो कहिंवि चंकमति, रत्तिं च खत्तं खणिऊण दबजायं घेत्तूण णगरसंनिहिए उजाणेगदेसे भूमिघरं, तत्थ णिक्खि १ बेनाकतटे नगरे मण्डिको नाम तन्तुवायः परद्रव्यहरणप्रसक्त आसीत् , स च दुष्टप्रणोऽस्मीति जने प्रकाशयन् जानुदेशेन नित्य४ मेव आर्द्रकलेपलिप्तेन राजमार्गे तन्तुवायस्य शिल्पमुपजीवति,चक्रम्यमाणोऽपि च धृतदण्डेन पादेन कृिश्यन् कचिदपि चक्रम्यते, रात्रौ च क्षत्रं खनित्वा द्रव्यजातं गृहीत्वा नगरसन्निहिते उद्यानैकदेशे भूमिगृहं, तत्र निक्षि SAHARASH Jain Education h tional For Privale & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458