Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ असंस्कृता. बृहद्वृत्तिः उत्तराध्य. वति, तत्थ य से भगिणी कन्नगा चिट्टति, तस्स भूमिघरस्स मज्झे कूवो, जं च सो चोरो दवेण पलोभेउं सहायं दववोढारं आणेति तं सा से भगिणी अगडसमीवे पुवणत्थासणे णिवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मि कूवे पक्खिवइ, ततो सो तत्थेव विवजइ, एवं कालो वच्चति नयरं मुसंतस्स, चोरगाहा तं ण सक्किंति गिहिउं, ॥२१॥ तओ नयरे उवरतो जातो । तत्थ मूलदेवो राया, सो कहं राया संवुत्तो ?-उज्जेणीए नयरीए सवगणियापहाणा देवदत्ता नाम गणिया, तीए सद्धिं अयलो नाम वाणियदारतो विभवसंपण्णो मूलदेवो य संवसइ, तीए मूलदेवो द इट्टो, गणियामाऊए अयलो,सा भणति-पुत्ति ! किमेएणं जइकारेणंति ?, देवदत्ताए भण्णति-अम्मो! एस पण्डितो, तीए भण्णइ-किं एस अम्ह अब्भहियं विण्णाणं जाणति, अयलो बाहत्तरिकलापंडिओ एव, तीए भण्णति-वच्छ! १. पति, तत्र च तस्य भगिनी कन्या तिष्ठति, तस्य भूमिगृहस्य मध्ये कूपः, यं च स चौरो द्रव्येण प्रलोभ्य सहायं द्रव्यवोढारमानयति तं सा तस्य भगिनी अवटसमीपे पूर्वन्यस्तासने निवेश्य पादशौचमिषेण पादौ गृहीत्वा तस्मिन् कूपे प्रक्षिपति, ततः स तत्रैव विपपद्यते, एवं कालो ब्रजति नगरं मुष्णतः, चौरपाहास्तं न शक्नुवन्ति ग्रहीतुं, ततो नगरे उपरको (उपद्रवो ) जातः । तत्र मूलदेवो राजा, स कथं राजा संवृत्तः ?-उज्जयिन्यां नगर्या सर्वगणिकाप्रधाना देवदत्ता नाम गणिका, तया सार्धमचलो नाम वणिग्दारको विभवसंपन्नो मूलदेवश्च संवसति, तस्या मूलदेव इष्टः, गणिकामातुरचलः, सा भणति-पुत्रि ! किमेतेन द्यूतकारेण ? इति, देवदत्तया भण्यतेअम्ब ! एष पण्डितः, तया भण्यते-किमेषोऽस्मत् अम्यधिकं विज्ञानं जानाति ?, अचलो द्वासप्ततिकलापण्डित एव, तया भण्यते-वत्से! इटो, गाणइ-कि एस अम्ह अभय तिष्ठति, तस्य भूमिगृहसय मिषेण पादौ गृहीत्वा तस्उिपद्रवो ) जातः । तत्र दरको वि ता. पति, तत्र च तस्य नटसमीपे पूर्वन्यस्तासने न शक्नुवन्ति प्रहीतुं, मणिका, तया साधारण ? इति, देवदत्तवा ॥२१८॥ यन्यां नगर्या सर्वगणिकाप्रधानान्ति प्रहीतुं, ततो नगरे उपरका तस्मिन पे प्रक्षिपति, ततः सवयो Jain Education D onal For Privale & Personal use only INinelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458