Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ % AMRESCALENDARDCOM सहयारस्स पायवस्स हेटा णिविट्टो दुब्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, णवरि जंकिंपि मुणमुणायंतो तं चेव सहयारपायवच्छायमुवगतो परिवायतो, अंबपल्लवसाहं भंजिऊण णिविट्ठो, दिट्ठो य तेण ओबद्धर्पि|डितो दीहजंघो, दट्टण य आसंकितो हियएण-पावकम्मसूयगाई लिंगाई, णूणं एस चोरोत्ति, भणितो य सो परिवायगेण-बच्छ ! कुतो तुमं किंनिमित्तं वा हिंडसि ?, ततो तेण भणियं-भयवं! उजेणीतो अहं पक्खीणविभवो| हिंडामि, तेण भणियं-पुत्त ! अहं ते विउलं अत्थसारं दलयामि, अगलदत्तो भणति-अणुग्गहिओऽम्हि तुन्भेहिं ।। एवं च असणो गतो दिणयरो, अइकंता संझा, कड्डियं तेण तिदंडातो सत्थयं, बद्धो परियरो, उहितो भणतिणगरं अइगच्छामोत्ति, ततो अगलदत्तो ससंकितो तं अणुगच्छइ, चिंतेति य-एस सो तक्करोत्ति, पविठ्ठो णयरं, तत्थ | १ सहकारस्य पादयस्याधस्तान्निविष्टो दुर्बलमलिनवस्त्रः, चौरग्रहणोपायं चिन्तयस्तिष्ठति, नवरं यत्किमपि जल्पन तामेव सहकारपादपच्छायामुपगतः परित्राजकः, आम्रपल्लवशाखां भङ्क्त्वा निविष्टः, दृष्टश्च तेनावबद्धपिण्डिको दीर्घजङ्घः, दृष्ट्वा च आशङ्कितो हृदयेनपापकर्मसूचकानि लिङ्गानि, नूनमेष चौर इति, भणितश्च स परिव्राजकेन-वत्स ! कुतस्त्वं किंनिमित्तं वा हिण्डसे ?, ततः तेन भणितंभगवन् ! उजयिनीत; अहं प्रक्षीणविभवो हिण्डे, तेन भणितं-पुत्र ! अहं तुभ्यं विपुलमर्थसारं ददामि, अगडदत्तो भणति-अनुगृहीतोऽस्मि | युष्माभिः । एनं चादर्शनं गतो दिनकरः, अतिक्रान्ता सन्ध्या, कृष्टं तेन त्रिदण्डात् शस्त्रकं, बद्धः परिकरः, उत्थितो भणति-नगरमतिगच्छाव इति, ततोऽगहन्दनः सशङ्कितस्तमनुगच्छति, चिन्तयति च-एष स तस्कर इति, प्रविष्टो नगरं, तत्र गि लिङ्गानि, नूनमेष शाखा भक्त्वा निविष्टः, दृष्टान्तयस्तिष्ठति, नवरं यत्किमपि जल्पन Jain Educat i onal For Privale & Personal use only 22 ainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458