Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 429
________________ *** तस्स य बालभावे चेव पिया उवरतो। सो य अन्नया अभिक्खणं रोयमाणिं मायरं पुच्छइ, तीए निबंधेण कहियंजहा एस अमोहपहारी रहिओ तुह पिउसन्तियं रिद्धिं पत्तो, तं च पञ्चक्खकडुयं, तुमं च अकयविजं दडं अंतो अईव डज्झामि, तेण भणियं-अत्थि कोइ जो मं सिक्खावेति, तीए भणियं-अस्थि कोसंबीए दढप्पहारी नाम पिउमित्तो, गतो कोसंबि, दिवो दढप्पहारी ईसत्थसत्थरहचरियाकुसलो आयरितो, तेण पुत्तो विव णिप्फाइओ ईसत्थे कुंतादिपाडियक्के जंतमुक्के य अन्नासुवि कलासु । अण्णया गुरुजणाणुण्णातो सिद्धविज्जो सिक्खादंसणं काउं रायकुलं गतो, तत्थ य असिक्खेडयगहणाइयं जहासिक्खियं सवं दाइयं, जहा सबो जणो हयहियओ जातो, राया भणइनत्थि किंचि अच्छेरयं, नेव य विम्हितो, भणति-किं किं ते देमि, तेण विनवितो-सामि? तुब्भे ममं साधुकारंण १ तस्य च बालभाव एव पितोपरतः । स चान्यदाऽभीक्ष्णं रुदतीं मातरं पृच्छति, तया निर्बन्धेन कथितं-यथैषोऽमोघप्रहारी रथिकस्तव पितृसत्का ऋद्धिं प्राप्तः, तच प्रत्यक्षकटुकं, त्वां चाकृतविद्यं दृष्ट्वाऽन्तोऽतीव दह्ये, तेन भणितम्-अस्ति कश्चित् यो मां शिक्षयति, तया भणितम्-अस्ति कौशाम्ब्यां दृढप्रहारी नाम पितृमित्रं, गतः कौशाम्बी, दृष्टो दृढप्रहारी इष्वस्त्रशस्त्ररथचर्याकुशल आचार्यः, तेन पुत्र इव निष्पादित इष्वस्त्रे कुन्तादिषु प्रत्येकं यत्रमोक्षे च अन्यास्वपि कलासु । अन्यदा गुरुजनानुज्ञातः सिद्धविद्यः शिक्षादर्शनं कारयितुं राजकुलं गतः, तत्र चासिखेटकग्रहणादिकं यथाशिक्षितं दर्शितं सर्व, यथा सर्वो जनो हृतहृदयो जातः, राजा भणति-नास्ति किञ्चिदाश्चर्य, नैव च विस्मितः, भणति-किं किं तुभ्यं ददामि ?, तेन विज्ञप्तः-स्वामिन् ! मह्यं साधुकारं न *** HER For Privale & Personal use only anesbrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458