Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
करेजासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसितो घयपुण्णेहिं, सो भुंजिउ81 गतो, वाणियतो ण्हाणपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणति-किं न कया घयउरा ?, ताए भण्णति–कया, परं जामाउएण सवयंसेण खतिया ?, सो चिंतेति-पेच्छ जारिसं कयं मया, सा
वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुन्नेण संजोईओ, सो य सचिंतो सरीरचिंताए णिग्गतो, गिम्हो य वट्टति, *सो मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेण
सो भण्णति-भगवं! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए णियकजण गंतवं, वणिएण भणियं-किं भयवं! कोऽवि परकजेणावि गच्छइ?, साहुणा भणियं-जहा तुमं चिय भज्जाइनिमित्तं किलि
१ कुर्या इति, तया कृता घृतपूर्णाः, जामाता तस्य सवयस्य आगतः, स तया परिवेषितो घृतपूर्णैः, स भुक्त्वा गतः, वणिक् स्नातप्रयतो भोजनार्थमुपगतः, स तया परिवेषितः स्वाभाविकेन भक्तेन, भणति-किं न कृता घृतपूर्णाः ?, तया भण्यते-कृताः, परं जामात्रा सवयस्येन खादिताः, स चिन्तयति-पश्य यादृशं कृतं मया, सा वराकी आभीरी वञ्चयित्वा परनिमित्तमात्माऽपुण्येन संयोजितः, स च सचिन्तः शरीरचिन्तायै निर्गतो, ग्रीष्मश्च वर्त्तते, स मध्याह्नवेलायां कृतशरीरचिन्त एकस्य वृक्षस्याधस्तात् विश्राम्यति, साधुश्च तेनावकाशेन भिक्षानिमित्तं याति, तेन स भण्यते-भगवन्नत्र वृक्षच्छायायां विश्राम्य मया सममिति, साधुना भणितं-त्वरितं मया निजकार्याय गन्तव्यं, वणिजा भणितं-किं भगवन् ! कोऽपि परकार्यायापि गच्छति ?, साधुना भणितं यथा त्वमेव भार्यादिनिमित्तं
X43
Jain Educ
a
tional
For Privale & Personal use only
jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458