Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
खजनखतत्त्वमालोचयन् प्रव्रज्यां प्रत्यादृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचकः-"रोगाघ्रातो दुःखाहितस्तथा स्वजनपरिवृतोऽतीव । क्वणति करुणं सवाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥१॥ माता भ्राता भगिनी । भार्या पुत्रस्तथा च मित्राणि । न नन्ति ते यदि रुजं खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेऽप्यशक्ताः
युत धर्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात् खजनस्यार्थे यदिहाकार्य करोषि निर्लज! भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ !॥४॥ तस्मात् स्वजनस्योपरि सङ्गं परिहाय निवृतो भूत्वा । धर्म कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥५॥” इति सूत्रार्थः॥४॥ इत्थं तावत् खकृतकर्मभ्यः वजनान्न मुक्तिरित्युक्तम् , अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आह
वित्तेण ताणं न लभे पमत्ते, इममि लोए अदुवा परत्थ ।
दीवप्पणटे व अणंतमोहे, नेयाउयं दद्रुमझुमेव ॥ ५॥ ( सूत्रम् ) व्याख्या-वित्तेन' द्रविणेन 'त्राणं' खकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति, कीदृक् ?-'प्रमत्तः' मद्यादिप्रमादवशगः, क्व?-'इमंमि'त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे ति अथवा 'परत्रे'ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः
उत्तराध्य-३६
in Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458