Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.||श्चित्काले 'ने'ति निषेधे 'कम्मुणो'त्ति कर्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलापमपि कुर्याद् आस्तां । असंस्कृता.
.. तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात् , तथा च वृद्धाःबृहद्वृत्तिः
| एगंमि नयरे एगेण चोरेण रत्तिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुबहुं च दबजायं णीणियं, ॥२०८॥ नाणियघरं चऽणेण संपावियं । पहायाए रयणीए हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण
जाणत्थं, जइ तावज लोगो में ण याणिस्सइ ता पुणोवि पुवटिइए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्टाणे गओ, तत्थ य लोगो बहू मिलितो संलवति-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं कयं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्टो?, पुणो य सह दवेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ-सचमेयं, किहऽहं एएण निग्गतोत्ति ?, अप्पणो उदरं च कडिं च पलोएउं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो, | १ एकस्मिन् नगरे एकेन चौरेण रात्रौ दुरवगाढं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्रव्यजातं नीतं, निजगृहं चानेन संप्रा|पितं । प्रभातायां रजन्यां स्नात्वा समालभ्य शुद्धं वासस्तत्र गतः, कः किं भाषत इति ज्ञानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा
पुनरपि पूर्वस्थित्या चोरयिष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलॊको मिलितः संलपति-कथं दुरारोहं प्रासादमारुह्य ॥२०८॥ दू विमार्गेण क्षत्रं कृतं ?, कथं च क्षुल्लकेन क्षत्रद्वारेण प्रविष्टः ?, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा हृष्टश्चिन्तयति-सत्यमेतत्, कथम
हमेतेन निर्गत इति ?, आत्मन उदरं च कटीं च प्रलोक्य क्षत्रमुखं प्रलोकयति । स च राजनियुक्तैः पुरुषैः कुशलैतिः ,
Jain Educ
a
tional
For Privale & Personal use only
T
ainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458