Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चोरणवि वाहिरत्येण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहिं उभयहा कड्डिजमाणो सयंकियपागारकविसीस| गेहिं फालिजमाणो अत्ताणो विलवित्ति ॥ एवममुनवोदाहरणदर्शितन्यायन 'प्रजाः' हे प्राणिनः ! 'पेच्छत्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच यत्रापि नोच्यते तत्रापि भावनीयम् , 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद् , अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः खकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो ४ न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च-'एवं पया पेच इहं च'त्ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ?-प्रजा, क-प्रेत्य' परभवे, 'इहं चेति इहलोके, किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां कर्मणां मोक्षो नास्ति ॥ (ग्रन्थाग्रम् ५०००) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच्च इहंपि लोए, ण कम्मुणो पीहति तो कयाती' एवं प्रजा! आमन्त्रणपदमेतत् , प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित्' कस्मिं
१० चौरेणापि बाह्यस्थेन हस्ते गृहीतः,स ताभ्यां द्वाभ्यामपि बलवद्भयामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो विलपतीति ।
Sain Educa
t ional
For Private
Personal use only
ainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458